Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Harivaṃśa
Bhāgavatapurāṇa
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 11.2 prajāpater jāyamānā iti dvābhyām /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 5, 4.12 turaḥ kāvaṣeyaḥ prajāpateḥ /
Gopathabrāhmaṇa
GB, 1, 4, 9, 16.0 prajāpater mahāvratam //
Jaiminīyabrāhmaṇa
JB, 1, 8, 6.0 devā vai prajāpater ajāyanta //
Kāṭhakasaṃhitā
KS, 19, 8, 36.0 yad vāyavyāṃ kuryāt prajāpater iyāt //
KS, 19, 8, 40.0 yat prājāpatyaḥ puroḍāśas tena prajāpater naiti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 12.0 agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat //
MS, 1, 10, 8, 20.0 tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyate //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 22.0 kavatībhyo hy eti prajāpateḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 27.10 virāṭ sṛṣṭā prajāpateḥ /
TB, 2, 2, 4, 3.10 ya evam etāḥ prajāpateḥ prathamā vyāhṛtīḥ prajātā veda //
Taittirīyasaṃhitā
TS, 3, 1, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
TS, 5, 5, 1, 27.0 yad vāyavyaṃ kuryāt prajāpater iyāt //
TS, 5, 5, 1, 30.0 yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 6, 5, 9.13 turaḥ kāvaṣeyaḥ prajāpateḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 15, 1, 19.0 indraḥ prajāpateḥ //
Mahābhārata
MBh, 1, 90, 3.1 etām eva kathāṃ divyām ā prajāpatito manoḥ /
MBh, 4, 56, 10.2 pragāḍhaṃ tumulaṃ citram atividdhaṃ prajāpateḥ //
Harivaṃśa
HV, 1, 13.2 teṣāṃ pūrvavisṛṣṭiṃ ca vicitrām ā prajāpateḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 1.2 bhavo bhavānyā nidhanaṃ prajāpater asatkṛtāyā avagamya nāradāt /
Kathāsaritsāgara
KSS, 3, 6, 63.2 priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ //