Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Tantrāloka

Mahābhārata
MBh, 14, 44, 11.1 ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ /
Rāmāyaṇa
Rām, Su, 21, 6.1 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ /
Agnipurāṇa
AgniPur, 19, 24.2 prajāpatīnāṃ dakṣo 'tha prahlādo dānavādhipaḥ //
Harivaṃśa
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
Kūrmapurāṇa
KūPur, 2, 7, 11.1 prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām /
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 8.1 prajāpatīnāṃ sargaś ca pṛthivyuddharaṇaṃ tathā /
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
LiPur, 1, 58, 4.1 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca /
Matsyapurāṇa
MPur, 8, 4.2 prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam //
Viṣṇupurāṇa
ViPur, 1, 22, 4.1 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 34.1 so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ /
BhāgPur, 3, 7, 25.1 prajāpatīnāṃ sa patiś cakᄆpe kān prajāpatīn /
BhāgPur, 3, 22, 20.2 prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ //
BhāgPur, 4, 3, 2.2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat //
BhāgPur, 11, 16, 15.2 prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā //
Tantrāloka
TĀ, 8, 153.1 prajāpatīnāṃ tatrādhikāro brahmātmajanmanām /