Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kumārasaṃbhava
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasendracintāmaṇi
Sarvāṅgasundarā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 5, 42.2 na śrame na made nāme na pitte na prajāgare //
Ca, Sū., 7, 34.1 vyāyāmahāsyabhāṣyādhvagrāmyadharmaprajāgarān /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 17, 16.1 uccairbhāṣyātibhāṣyābhyāṃ tīkṣṇapānāt prajāgarāt /
Ca, Sū., 17, 76.2 vātātapau bhayaṃ śoko rūkṣapānaṃ prajāgaraḥ //
Ca, Sū., 21, 28.1 prajāgaraṃ vyavāyaṃ ca vyāyāmaṃ cintanāni ca /
Ca, Sū., 21, 40.2 patitābhihatonmattāḥ klāntā yānaprajāgaraiḥ //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Vim., 2, 9.3 cintāśokabhayakrodhaduḥkhaśayyāprajāgaraiḥ //
Mahābhārata
MBh, 1, 2, 141.2 prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā //
MBh, 3, 7, 19.2 prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ //
MBh, 3, 38, 22.1 nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare /
MBh, 3, 224, 4.1 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ /
MBh, 3, 225, 14.2 prajāgarasthau dhruvam apraśāntau dharmeṇa satyena ca vāryamāṇau //
MBh, 5, 33, 10.2 tanme dahati gātrāṇi tad akārṣīt prajāgaram //
MBh, 5, 33, 13.3 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MBh, 7, 56, 7.2 prajāgaraḥ sarvajanam āviveśa viśāṃ pate //
MBh, 9, 26, 20.1 adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram /
MBh, 14, 37, 12.1 stainyaṃ hiṃsā parīvādaḥ paritāpaḥ prajāgaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 11.1 dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ /
AHS, Nidānasthāna, 6, 16.2 urovibandhas timiraṃ kāsaḥ śvāsaḥ prajāgaraḥ //
AHS, Utt., 3, 4.2 phenasrāvordhvadṛṣṭyoṣṭhadantadaṃśaprajāgarāḥ //
AHS, Utt., 3, 13.1 kūjanaṃ stananaṃ chardiḥ kāsahidhmāprajāgarāḥ /
AHS, Utt., 3, 20.2 pūtanāyāṃ vamiḥ kampas tandrā rātrau prajāgaraḥ //
AHS, Utt., 39, 10.1 devatānusmṛtau yukto yuktasvapnaprajāgaraḥ /
Harṣacarita
Harṣacarita, 1, 85.1 raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśāmanayat //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kumārasaṃbhava
KumSaṃ, 8, 88.1 sa prajāgarakaṣāyalocanaṃ gāḍhadantapadatāḍitādharam /
Suśrutasaṃhitā
Su, Cik., 39, 31.2 netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃ kāsaṃ prajāgaram //
Viṣṇupurāṇa
ViPur, 6, 5, 32.2 śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 15.1 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā /
Bhāgavatapurāṇa
BhāgPur, 4, 27, 15.2 hartumārebhire tatra pratyaṣedhatprajāgaraḥ //
Bhāratamañjarī
BhāMañj, 5, 140.2 gāḍhatṛṣṇāprataptānāṃ durvāro hi prajāgaraḥ //
Garuḍapurāṇa
GarPur, 1, 155, 12.1 purovibandhastimiraṃ kāsaḥ śvāsaḥ prajāgaraḥ /
GarPur, 1, 166, 45.2 jīrṇājīrṇe tathāyāsakṣobhasnigdhaprajāgaraiḥ //
GarPur, 1, 167, 1.3 viruddhādhyaśanakrodhadivāsvapnaprajāgaraiḥ //
GarPur, 1, 168, 2.2 cintāvyavāyavyāyāmabhayaśokaprajāgarāt //
Hitopadeśa
Hitop, 3, 113.2 avaskandabhayād rājā prajāgarakṛtaśramam /
Rasendracintāmaṇi
RCint, 3, 207.1 atipānaṃ cātyaśanam atinidrāṃ prajāgaram /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 19.0 yuktau svapnaprajāgarau yasya sa evam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 143, 10.1 upavāsī naro bhūtvā yastu kuryāt prajāgaram /