Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaprakāśasudhākara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 15.2 parāko nāma kṛcchro 'yaṃ sarvapāpapraṇāśanaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 27, 20.2 kṛcchraṃ cāndrāyaṇaṃ caiva sarvapāpapraṇāśanam //
Mahābhārata
MBh, 1, 2, 66.1 tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam /
MBh, 1, 13, 8.3 kathayiṣyāmyaśeṣeṇa sarvapāpapraṇāśanam //
MBh, 1, 68, 58.3 imaṃ kumāraṃ rājendra tava śokapraṇāśanam //
MBh, 1, 69, 43.6 mama putro vane jātastava śokapraṇāśanaḥ /
MBh, 1, 96, 53.110 sa bhīṣmaṃ samare hantā mama dharmapraṇāśanam /
MBh, 3, 80, 95.1 sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam /
MBh, 8, 8, 2.2 saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam //
MBh, 8, 12, 2.3 vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam //
MBh, 8, 32, 18.1 teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam /
MBh, 12, 202, 30.2 sthirībhavata kṛṣṇo 'yaṃ sarvapāpapraṇāśanaḥ //
MBh, 12, 331, 8.2 harer viśveśvarasyeha sarvapāpapraṇāśanīm //
MBh, 13, 17, 23.1 sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam /
MBh, 15, 43, 11.2 yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ //
Agnipurāṇa
AgniPur, 3, 1.2 vakṣye kūrmāvatāraṃ ca śrutvā pāpapraṇāśanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 21.2 kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm //
Harivaṃśa
HV, 23, 57.2 divodāsa iti khyātaḥ sarvarakṣaḥpraṇāśanaḥ //
Kūrmapurāṇa
KūPur, 2, 18, 75.1 anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
KūPur, 2, 19, 10.1 drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm /
KūPur, 2, 31, 2.2 śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm /
KūPur, 2, 38, 2.2 yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam //
KūPur, 2, 39, 28.1 skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 32.1 kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 33.1 koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 40, 2.2 etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam //
KūPur, 2, 40, 29.2 tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 42, 1.3 nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 44, 143.2 sanatkumārāya tathā sarvapāpapraṇāśanam //
Liṅgapurāṇa
LiPur, 1, 18, 40.1 etatstotravaraṃ puṇyaṃ sarvapāpapraṇāśanam /
LiPur, 1, 34, 24.1 imaṃ pāśupataṃ dhyāyan sarvapāpapraṇāśanam /
LiPur, 1, 36, 19.2 idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam /
LiPur, 1, 82, 90.1 surabhiḥ sarvatobhadrā sarvapāpapraṇāśanī /
Matsyapurāṇa
MPur, 108, 14.2 śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam /
MPur, 108, 21.3 kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam //
MPur, 110, 15.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam /
MPur, 115, 1.3 śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ //
Suśrutasaṃhitā
Su, Sū., 38, 38.2 aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ //
Su, Sū., 45, 168.1 yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ /
Su, Sū., 46, 100.2 vipāke madhuraṃ cāpi vātapittapraṇāśanam //
Viṣṇupurāṇa
ViPur, 6, 8, 27.2 bhagavān kīrtito viṣṇur atra pāpapraṇāśanaḥ //
Garuḍapurāṇa
GarPur, 1, 30, 7.2 mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ //
GarPur, 1, 51, 16.2 dvādaśyām arcayed viṣṇum upoṣyāghapraṇāśanam //
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 101.2 darśanaṃ sparśanaṃ vā 'pi sarvapāpapraṇāśanam //
Rasaprakāśasudhākara
RPSudh, 4, 91.2 baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam /
RPSudh, 4, 94.1 baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /
Rājanighaṇṭu
RājNigh, 13, 147.1 māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /
Skandapurāṇa
SkPur, 3, 1.2 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
SkPur, 21, 57.1 śrutvā sakṛdapi hy etaṃ stavaṃ pāpapraṇāśanam /
Ānandakanda
ĀK, 1, 7, 135.2 etaddvivarṣayogena mahārogapraṇāśanam //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 26.3 grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 28.2 koṭitīrtham iti khyātaṃ sarvapāpapraṇāśanam //
GokPurS, 6, 42.2 loke śreṣṭhatamaṃ bhūyāt sarvapāpapraṇāśanam //
GokPurS, 9, 13.2 tac cakratīrthaṃ vikhyātaṃ sarvapāpapraṇāśanam //
Haribhaktivilāsa
HBhVil, 5, 205.7 atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam /
HBhVil, 5, 442.1 adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 81.1 gavāṃ caivānugamanaṃ sarvapāpapraṇāśanam /
Rasārṇavakalpa
RAK, 1, 375.1 dāḍimena samāyuktam atīsārapraṇāśanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 31, 1.3 brahmāvartamiti khyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 32, 1.2 pattreśvaraṃ tato gacchet sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 99, 12.4 tīrthaṃ kiṃcitsamākhyāhi sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 31.2 śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 108, 2.2 rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 109, 17.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 114, 1.3 ayonijaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 121, 12.2 bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 131, 5.1 śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm /
SkPur (Rkh), Revākhaṇḍa, 151, 1.3 jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 158, 4.2 praviṣṭā narmadātoye sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 167, 31.1 idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 168, 5.2 smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 169, 1.2 tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 173, 1.3 narmadādakṣiṇe kūle sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 80.2 kathitaṃ parayā bhaktyā sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 182, 38.1 koṭitīrtham idaṃ sthānaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 182, 60.2 saṃkṣepeṇa mahārāja sarvapāmapraṇāśanī //
SkPur (Rkh), Revākhaṇḍa, 183, 17.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 194, 80.2 devatīrthe mahārāja sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 203, 4.1 tasyāṃ tithau ca hastarkṣaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 205, 1.3 kurkurīnāma vikhyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 222, 11.1 tadā prabhṛti vikhyātaṃ tīrthaṃ pāpapraṇāśanam /