Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Maṇimāhātmya
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 79, 10.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MBh, 1, 81, 9.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MBh, 3, 82, 22.2 dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm /
MBh, 12, 141, 6.2 śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm /
Harivaṃśa
HV, 1, 15.2 śṛṇu rājan kathāṃ divyāṃ puṇyāṃ pāpapraṇāśinīm /
Kūrmapurāṇa
KūPur, 1, 1, 9.3 vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm //
KūPur, 1, 31, 50.1 ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm /
Matsyapurāṇa
MPur, 33, 11.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MPur, 35, 10.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MPur, 56, 1.2 kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm /
MPur, 69, 20.1 tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm /
MPur, 79, 1.2 athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm /
Garuḍapurāṇa
GarPur, 1, 35, 5.2 gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm //
Maṇimāhātmya
MaṇiMāh, 1, 17.2 viniḥsṛtā mahātejāḥ sarvapāpapraṇāśinī //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 104.2 raktadoṣaharā bhrāntikrimikopapraṇāśinī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 45.1 gaṅgā tu vaiṣṇavī mūrtiḥ sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 10, 30.1 rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 20, 29.1 tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 21, 3.2 narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 59, 1.2 tataḥ puṣkariṇīṃ gacchet sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 90, 5.1 tatte 'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 155, 5.1 narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 155, 73.1 nadī vaitaraṇī dṛṣṭā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 190, 14.2 bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm //