Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara

Atharvaprāyaścittāni
AVPr, 6, 6, 8.0 saṃbhārāṇāṃ caturbhiś caturbhiḥ pratidiśaṃ juhuyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 20, 8.0 vasāhomodrekeṇa diśaḥ pratiyajati diśaḥ svāhā pradiśaḥ svāhety etaiḥ pratidiśam //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 5.0 pratidiśam //
GobhGS, 4, 7, 38.0 pradakṣiṇaṃ pratidiśam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 9.3 ityetairmantraiḥ pratidiśam //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 27.0 prastaram upasaṃgṛhya pratidiśaṃ paristṛṇāti dakṣiṇapurastād upakramyāgrair mūlāni chādayan //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
Kauśikasūtra
KauśS, 1, 8, 4.0 pratidiśam upatiṣṭhate //
KauśS, 4, 12, 14.0 śarabhṛṣṭīr ādīptāḥ pratidiśam abhyasyatyarvācyā āvalekhanyāḥ //
KauśS, 7, 2, 4.0 pratidiśam upatiṣṭhate //
KauśS, 7, 10, 26.0 abhayaṃ dyāvāpṛthivī śyeno 'si iti pratidiśaṃ saptarṣīn abhayakāmaḥ //
KauśS, 8, 2, 3.0 pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante //
KauśS, 8, 7, 6.0 brahmāsyety odane hradān pratidiśaṃ karoti //
KauśS, 8, 7, 10.0 pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya //
KauśS, 11, 1, 53.0 prācyāṃ tvā diśīti pratidiśam //
Khādiragṛhyasūtra
KhādGS, 3, 2, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ gṛhyādagnim atipraṇīya pratidiśamupalimpedadhike prakrame //
KhādGS, 3, 2, 4.0 apa upaspṛśyaivaṃ pratidiśaṃ yathāliṅgam //
KhādGS, 3, 2, 9.0 prāṅutkramya japed vasuvana edhīti tristriḥ pratidiśamavāntaradeśeṣu ca //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 11.0 vedyantare sthitvodaṅṅ uttaravediṃ prokṣatīndraghoṣa iti pratimantraṃ pratidiśaṃ yathāliṅgam //
KātyŚS, 15, 1, 20.0 pañcavātīyam āhavanīyaṃ pratidiśaṃ vyuhya madhye ca sruveṇāgniṣu juhoty agninetrebhya iti pratimantram //
KātyŚS, 15, 5, 23.0 sunvantam ākramayan diśaḥ prācīm āroheti vācayati pratidiśaṃ yathāliṅgam //
KātyŚS, 15, 9, 3.0 pratidiśam āsādanam āgneyaṃ purastāt pradakṣiṇam itarāṇi madhye 'ntyam //
KātyŚS, 20, 4, 31.0 vasatīvarīr gṛhītvā gṛhītvā pratidiśaṃ samāsicya pariharati //
KātyŚS, 21, 4, 9.0 pratidiśam anteṣu parācīs tisrastisro 'lakṣaṇāḥ pādamātrīḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 40, 11.8 tenāsyāyuṣe vapa suślokyāya svastaya iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ darbhakṣurakarma //
Mānavagṛhyasūtra
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 2, 11, 8.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
MānGS, 2, 16, 2.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 10.0 pratidiśaṃ pañca brāhmaṇān avasthāpya brūyād imam anuprāṇiteti //
PārGS, 2, 9, 5.0 pratidiśaṃ vāyave diśāṃ ca //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.1 pradakṣiṇaṃ pratidiśaṃ rajjvā yacchet /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ vā śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
VaikhŚS, 10, 5, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca //
Vaitānasūtra
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
Vārāhagṛhyasūtra
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 20.1 āsicyamāna udake 'vicchinne sadasīty abhimantrya diṅmantraiḥ pratidiśaṃ vyutsicya /
VārŚS, 1, 6, 7, 15.2 diśaḥ svāheti paryāyaiḥ pratidiśam //
VārŚS, 3, 2, 5, 49.1 madhye grīvāsu bhasado 'graṃ vā pratidiśam iṣūnastvāyanti //
VārŚS, 3, 3, 1, 21.0 āhavanīyaṃ caturdhā pratidiśaṃ vyūhati madhye pañcamam //
Āpastambagṛhyasūtra
ĀpGS, 10, 6.1 trīṃs trīn darbhān antardhāyottarābhiś catasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 7, 25, 11.1 udrekeṇa diśaḥ pradiśa iti pratidiśaṃ juhoti /
ĀpŚS, 16, 4, 9.0 kurvaṃś catasro 'śrīḥ pratidiśam unnayati //
ĀpŚS, 16, 29, 1.10 tenaitu yajamānaḥ svastyā divo 'dhi pṛṣṭham asthād iti pañca hiraṇyeṣṭakāḥ pratidiśam /
ĀpŚS, 16, 32, 1.2 daśa daśa pratidiśam akṣṇayā daśa /
ĀpŚS, 16, 32, 6.1 evam uttarā uttarair mantraiḥ pratidiśam anusītam /
ĀpŚS, 18, 5, 16.1 tam āśvatthair āsapuṭair ūṣapuṭair ubhayair vā vaiśyāḥ pratidiśam arpayanti /
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
ĀpŚS, 19, 14, 9.2 pañca pañca pratidiśam ekāṃ madhye //
ĀpŚS, 19, 25, 4.1 athāsmāt pratidiśaṃ payasyāṃ vyūhati //
ĀpŚS, 20, 5, 1.0 athainaṃ pratidiśaṃ prokṣati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 5.1 indrāyendrapuruṣebhyo yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyaḥ somāya somapuruṣebhya iti pratidiśam //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 5.0 śāsa itthā mahān asīti pradakṣiṇaṃ pratyṛcaṃ pratidiśaṃ pratyasya loṣṭān //
ŚāṅkhGS, 4, 13, 5.0 kṣetrasya patineti pradakṣiṇaṃ pratyṛcaṃ pratidiśam upasthānam //
Mahābhārata
MBh, 12, 201, 33.1 ete pratidiśaṃ sarve kīrtitāstigmatejasaḥ /
Daśakumāracarita
DKCar, 2, 6, 52.1 pratidiśaṃ ca gamayitvā pratyāgamayat //
DKCar, 2, 8, 206.0 pratidiśaṃ ca lokavādaḥ prāsarpat aho māhātmyaṃ pativratānām //
Kirātārjunīya
Kir, 10, 21.1 pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena /
Kir, 14, 64.1 pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ /
Liṅgapurāṇa
LiPur, 1, 53, 1.3 ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ //
Matsyapurāṇa
MPur, 58, 10.2 maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet //
MPur, 124, 13.2 merormadhye pratidiśaṃ koṭirekā tu sā smṛtā //
Kathāsaritsāgara
KSS, 3, 6, 226.2 tanmantrimukhyaparitoṣitalokapāladattair iva pratidiśaṃ samasādhuvādaiḥ //