Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 11.0 āsravaś cakṣurādīndriyapañcakasya yathāsvaṃ pravṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //