Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 168
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra tāvat jīvapadārthas tattantrarītyā jīvāstikāyasaṃjñayā paribhāṣitaḥ // (1) Par.?
trividhaś cāsau anādisiddhamuktabaddhabhedāt // (2) Par.?
atrānādisiddho 'rhan jīvāstikāyākhyaḥ vyapetamohādibandho muktaḥ tadāvṛtas tu baddhaḥ // (3) Par.?
ajīvapadārtho 'pi pudgalākāśadharmādharmāstikāyaiś caturbhedair bhinnaḥ // (4) Par.?
atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ // (5) Par.?
ākāśāstikāyo dvirūpaḥ lokākāśāstikāyo 'lokākāśāstikāyaś ceti // (6) Par.?
lokānām antarākāśaṃ lokākāśam iti smṛtam // (7) Par.?
alokākāśāstikāyo bahis teṣāṃ sa kīrtitaḥ // (8) Par.?
dharmāstikāyaḥ pudgalāstikāyād anyo 'bhyudayahetuḥ // (9) Par.?
adharmāstikāyo 'pi tatpratibandhakṛd ity ayam asāv ajīvapadārthaś catuṣprakāraḥ // (10) Par.?
āsravaś cakṣurādīndriyapañcakasya yathāsvaṃ pravṛttiḥ // (11) Par.?
tathā cāhuḥ vṛttiḥ pañcavikalpā dhruvādhruvā cakṣurādivargasya // (12) Par.?
yaiṣā sravaty ajasraṃ yatas tato 'sāv ihāsravaḥ proktaḥ iti // (13) Par.?
indriyasaṃyamalabdhapratiṣṭhaṃ dhyānam āsravanirodhātmakatvāt saṃvṛṇoty āsravam iti saṃvaraḥ // (14) Par.?
taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate // (15) Par.?
nānānirayasaṃsaraṇakāraṇaṃ mohādir aṣṭavidho gaṇaḥ svātantryavighātahetutvāt bandhaḥ // (16) Par.?
uktaṃ ca mohādiko gaṇaś caiṣa bandho jīvasya kalpitaḥ // (17) Par.?
lohapañjarasambaddhaṃ yathā kṣiptaṃ jalāśaye // (18) Par.?
alābukam adho yāti tadvaj jīvaḥ sabandhana iti // (19) Par.?
prakṣīṇasarvāvaraṇatvāt svātantryasamprāptau ūrdhvapadāsādanaṃ mokṣaḥ // (20) Par.?
yad āhuḥ lohapañjaravicchedāt plavate 'lābukaṃ yathā // (21) Par.?
ārohati tathā mokṣaṃ jīvo mohādisaṃkṣayāt // (22) Par.?
nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti // (23) Par.?
ete ca sapta padārthāḥ syādvādānugatāḥ // (24) Par.?
tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam // (25) Par.?
syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti // (26) Par.?
atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam // (27) Par.?
tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti // (28) Par.?
saptabhaṅgyamoghabrahmāstravatām ajeyam iha kiṃ tat // (29) Par.?
yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti // (30) Par.?
nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti // (31) Par.?
tad etal leśato dūṣayitum āha // (32) Par.?
Duration=0.045851945877075 secs.