Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 335.2 ṛtāvadyārthitaḥ pūrvaṃ praṇayaḥ pūryatāṃ vibho //
BhāMañj, 1, 668.2 praṇayātpūrvamābhāṣya sakhyaṃ tena suyodhanaḥ //
BhāMañj, 1, 1303.2 prema praṇayakopānte māninīnāṃ hi vardhate //
BhāMañj, 5, 25.1 mṛdavaḥ suhṛdāmagre māninīpraṇaye natāḥ /
BhāMañj, 5, 510.2 na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 5, 597.2 uvāca bhaja māṃ nātha praṇayātsvayamāgatām //
BhāMañj, 7, 294.2 hate pārtharathasyābhūdabhagnapraṇayā gatiḥ //
BhāMañj, 7, 589.1 praṇayāditi rādheyo bhūbhujā svayamarthitaḥ /
BhāMañj, 8, 46.2 santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam //
BhāMañj, 12, 38.1 ayi nātha tathā tattaduktvā praṇayapeśalam /
BhāMañj, 13, 84.1 praṇayairmānayaiteṣāmabhinandya parākramam /
BhāMañj, 13, 90.1 uvāca patnī praṇayānmadhuraṃ dharmavādinī /
BhāMañj, 13, 99.1 phalāni likhito mohādbhuktavānpraṇayādiva /
BhāMañj, 13, 126.1 athārjunena praṇayātpreritaḥ puṣkarekṣaṇaḥ /
BhāMañj, 13, 154.2 cakratustatra sahitau prītyā praṇayaśālinau //
BhāMañj, 13, 219.1 śrutvaitaddharmatanayaḥ praṇayāvartitāñjaliḥ /
BhāMañj, 13, 327.2 abhagnapraṇayāṃ dhatte trailokyavijayaśriyam //
BhāMañj, 13, 363.1 suhṛdbhiḥ praṇayakrītairmānakrītairmanīṣibhiḥ /
BhāMañj, 13, 475.2 varaṃ gṛhāṇa tuṣṭo 'haṃ tava praṇayasevayā //
BhāMañj, 13, 568.2 aviśvāsabhayātprāyāttyaktvā praṇayagauravam //
BhāMañj, 13, 1255.1 abhagnapraṇayāḥ kāryāḥ sarvathārthimanorathāḥ /
BhāMañj, 13, 1397.1 sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī /
BhāMañj, 13, 1733.1 tatra pṛṣṭo bahuvidhāḥ kathāḥ praṇayalālasaḥ /
BhāMañj, 14, 21.1 na cakārābhyupagamaṃ śakrapraṇayayantritaḥ /
BhāMañj, 15, 9.1 evaṃ nivasatāṃ teṣāṃ mithaḥ praṇayaśālinām /
BhāMañj, 19, 17.1 jale śaile ca tasyābhūdabhagnapraṇayā gatiḥ /