Occurrences

Arthaśāstra
Mahābhārata
Nyāyasūtra
Saundarānanda
Yogasūtra
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāvyādarśa
Viṃśatikāvṛtti
Yogasūtrabhāṣya

Arthaśāstra
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam //
Mahābhārata
MBh, 8, 63, 31.2 pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame //
Nyāyasūtra
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
NyāSū, 1, 2, 3.0 saḥ pratipakṣasthāpanāhīno vitaṇḍā //
NyāSū, 4, 2, 49.0 pratipakṣahīnam api vā prayojanārthamarthitve //
NyāSū, 5, 1, 18.0 pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ //
NyāSū, 5, 1, 22.0 arthāpattitaḥ pratipakṣasiddherarthāpattisamaḥ //
Saundarānanda
SaundĀ, 16, 82.1 te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ /
Yogasūtra
YS, 2, 33.1 vitarkabādhane pratipakṣabhāvanam //
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.1 tatra yathāsvaṃ pratipakṣaśīlanāt pūrveṣāṃ rogāṇāmupaśamaḥ /
Bodhicaryāvatāra
BoCA, 5, 81.1 sātatyābhiniveśotthaṃ pratipakṣotthameva ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 428.1 pratipakṣakṣayaṃ ghoram akarot taṃ tapantakaḥ /
Harṣacarita
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 58.1 pratipakṣapratidvaṃdvipratyanīkavirodhinaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //