Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 35, 16.0 idaṃ rādhaḥ pratigṛbhṇīhy aṅgira iti pratigraham eva tad rādhasa aicchan //
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 12.2 sarvaṃ punantu mām āpo 'satāṃ ca pratigrahaṃ svāheti //
Kāṭhakasaṃhitā
KS, 9, 12, 44.0 yas taṃ pratigrahaṃ veda yena te pratyagṛhṇan vasīyān bhavati pratigṛhya //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 21.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 30.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 39.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 48.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 60.0 sa etaṃ pratigraham apaśyat //
Vasiṣṭhadharmasūtra
VasDhS, 16, 16.2 paitṛkaṃ krītam ādheyam anvādheyaṃ pratigraham iti //
Arthaśāstra
ArthaŚ, 1, 19, 11.1 caturthe hiraṇyapratigraham adhyakṣāṃśca kurvīta //
Mahābhārata
MBh, 1, 122, 31.13 viśuddham icchan gāṅgeya dharmopetaṃ pratigraham /
MBh, 12, 21, 8.2 dānam eke praśaṃsanti kecid eva pratigraham /
MBh, 12, 126, 31.1 pratigraham ahaṃ rājñāṃ na kariṣye kathaṃcana /
MBh, 12, 292, 25.2 yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham /
MBh, 13, 35, 23.2 pratigrahaṃ ye neccheyuste 'pi rakṣyāstvayānagha //
MBh, 13, 67, 30.1 yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham /
MBh, 14, 45, 21.2 dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret //
Manusmṛti
ManuS, 1, 88.2 dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat //
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 4, 187.2 prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā //
ManuS, 8, 165.1 yogādhamanavikrītaṃ yogadānapratigraham /
Kāmasūtra
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 642.1 svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
Kūrmapurāṇa
KūPur, 1, 2, 36.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham /
KūPur, 2, 23, 75.1 jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
KūPur, 2, 25, 2.2 adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham /
Liṅgapurāṇa
LiPur, 2, 6, 12.2 tapo mahadvane ghore yāti kanyā pratigraham //
Viṣṇusmṛti
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 213.1 pratigrahasamartho 'pi nādatte yaḥ pratigraham /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 41.1 pratigrahaṃ manyamānas tapastejoyaśonudam /
Garuḍapurāṇa
GarPur, 1, 51, 3.1 adhyāpanaṃ yājanaṃ ca vṛttamāhuḥ pratigraham /
Kathāsaritsāgara
KSS, 5, 1, 187.2 anenaiva tad abhyarthya grāhito 'haṃ pratigraham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 11.1 pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet /
SkPur (Rkh), Revākhaṇḍa, 50, 43.1 āhitāgniśca gṛhṇāti yaḥ śūdrāṇāṃ pratigraham /
SkPur (Rkh), Revākhaṇḍa, 50, 44.2 asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam //