Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 4.0 sa vai sāyaṃ ca prātaśca juhoti //
KauṣB, 2, 1, 5.0 agnaye sāyaṃ sūryāya prātaḥ //
KauṣB, 2, 3, 7.0 dakṣiṇata ūrdhvāṃ prātaḥ //
KauṣB, 2, 6, 12.0 atha prātar juhoti sūryo jyotir jyotiḥ sūrya iti //
KauṣB, 2, 9, 5.0 prātaḥ purodayād apahate tamasi tasmin kāle juhuyāt //
KauṣB, 4, 2, 10.0 viṣṇave śipiviṣṭāya prātar dohite payasi carum //
KauṣB, 4, 4, 17.0 atha yat prātar āmāvāsyena yajate //
KauṣB, 4, 10, 6.0 api vā yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 5, 6, 20.0 atha yat prātaḥ pūrṇadarveṇa caranti //
KauṣB, 5, 6, 21.0 pūrvedyuḥ karmaṇā evaitat prātaḥ karmopasaṃtanoti //
KauṣB, 7, 4, 12.0 tad yat sāyaṃ prātar vrataṃ pradīyate //
KauṣB, 8, 7, 15.0 prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam //
KauṣB, 11, 1, 2.0 yad evainaṃ prātar anvāha //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 12, 6, 14.0 atha pavamāne ha vā u prātaḥ sarvā devatāḥ saṃtṛpyanti //