Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 105.4 yatrādityād varaprāptir dharmarājasya dhīmataḥ /
MBh, 1, 2, 109.3 tathākṣahṛdayaprāptistasmād eva maharṣitaḥ /
MBh, 1, 2, 110.4 tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam /
MBh, 1, 2, 232.15 karṇasya narakaprāptiḥ pramokṣaścātra kīrtyate /
MBh, 1, 41, 21.4 yacca kudārasaṃtānaprāptau samprāpyate 'mitam /
MBh, 1, 60, 32.1 kāmasya tu ratir bhāryā śamasya prāptir aṅganā /
MBh, 1, 122, 38.15 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat /
MBh, 1, 129, 4.3 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 129, 18.28 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 145, 23.2 arthaprāptau ca narakaḥ kṛtsna evopapadyate //
MBh, 1, 145, 24.1 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam /
MBh, 1, 211, 20.1 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana /
MBh, 2, 12, 2.2 yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca //
MBh, 2, 13, 30.1 astiḥ prāptiśca nāmnā te sahadevānuje 'bale /
MBh, 2, 45, 36.3 tasyāḥ prāptāvupāyaṃ me śṛṇu satyaparākrama //
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 3, 6, 9.2 gāṇḍīve vā saṃśayite kathaṃcid rājyaprāptiḥ saṃśayitā bhaven naḥ //
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 3, 34, 42.2 prāptir vā buddhim āsthāya sopāyaṃ kurunandana //
MBh, 3, 34, 43.1 tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām /
MBh, 3, 282, 33.2 akasmāccakṣuṣaḥ prāptir dyumatsenasya te pituḥ /
MBh, 3, 285, 2.2 iṣyate yaśasaḥ prāptiḥ kīrtiśca tridive sthirā //
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 88, 96.2 antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ //
MBh, 6, BhaGī 2, 13.2 tathā dehāntaraprāptir dhīrastatra na muhyati //
MBh, 7, 42, 19.2 taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat //
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 8, 1, 48.2 aprāptau tasya vā prāptau na kaścid vyathate budhaḥ //
MBh, 12, 28, 19.2 prāptivyāyāmayogaśca sarvam etat pratiṣṭhitam //
MBh, 12, 92, 36.1 satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati /
MBh, 12, 120, 17.3 buddhyā cātmaguṇaprāptir etacchāstranidarśanam //
MBh, 12, 124, 63.3 saṃkṣepatastu śīlasya śṛṇu prāptiṃ narādhipa //
MBh, 12, 152, 12.1 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha /
MBh, 12, 168, 25.2 antyaprāptiṃ sukhām āhur duḥkham antaram antayoḥ //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 190, 1.2 gatīnām uttamā prāptiḥ kathitā jāpakeṣviha /
MBh, 12, 192, 29.2 phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve //
MBh, 12, 192, 51.2 phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā /
MBh, 12, 192, 91.1 anena dharmaprāptyarthaṃ śubhā dattā purānagha /
MBh, 12, 279, 13.2 te vai tasya phalaprāptau karma cāpi caturvidham //
MBh, 12, 291, 15.3 aṇimā laghimā prāptir īśānaṃ jyotir avyayam //
MBh, 12, 300, 13.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 12, 336, 58.3 bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ //
MBh, 12, 350, 12.1 tasyābhigamanaprāptau hasto datto vivasvatā /
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 5, 15.2 vijānann api tāṃ prāptiṃ papraccha balasūdanaḥ //
MBh, 13, 7, 29.2 śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi //
MBh, 13, 15, 42.3 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 13, 16, 6.2 kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam //
MBh, 13, 16, 42.2 prāṇasūkṣmāṃ parāṃ prāptim āgacchatyakṣayāvahām //
MBh, 13, 16, 59.2 adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā //
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 121, 18.2 sukhāt sukhataraprāptim āpnute matimānnaraḥ //
MBh, 13, 125, 26.2 vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 40, 5.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 14, 46, 48.3 yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā //
MBh, 14, 48, 3.2 gacchatyātmaprasādena viduṣāṃ prāptim avyayām //
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 15, 12, 20.2 ubhayor lokayostāta prāptaye nityam eva ca //