Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 62.2 deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ //
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 6, 19.1 athānubadhnan māṃ vegāt paṭuśvasitasaṃtatiḥ /
BKŚS, 8, 19.2 yāne kanyābhir unmuktas tasmin kalakalaḥ paṭuḥ //
BKŚS, 9, 2.2 sajīvam iva sampannaṃ calatvāt paṭuraṃhasaḥ //
BKŚS, 17, 131.2 jaḍatāṃ gamitā yena paṭutantrīparaṃparā //
BKŚS, 17, 142.1 aparāpi mayā vīṇā samāsphālya paṭukvaṇā /
BKŚS, 17, 153.2 paṭubhir dundubhidhvānair abhibhūtaṃ vimāninām //
BKŚS, 18, 319.1 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam /
BKŚS, 18, 442.2 arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ //
BKŚS, 19, 28.1 te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ /
BKŚS, 19, 50.2 paṭuvegena yānena pakkaṇāntikam āgamam //
BKŚS, 19, 144.2 preritaḥ paṭunānyena samīreṇeva toyadaḥ //
BKŚS, 19, 164.1 ratnavandanamālānāṃ sa śṛṇvan paṭuśiñjitam /
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 20, 37.1 yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ /
BKŚS, 20, 186.1 taiś ca grathitavān asmi kadalīpaṭutantubhiḥ /
BKŚS, 20, 338.1 ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ /
BKŚS, 20, 379.2 utthitaḥ paritaḥ kacchaṃ paṭuḥ paṭapaṭādhvaniḥ //
BKŚS, 22, 95.2 yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam //
BKŚS, 22, 295.1 taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ /
BKŚS, 23, 105.1 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ /
BKŚS, 25, 105.2 prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ //
BKŚS, 28, 113.1 atha pravahaṇenāsau nabhasvatpaṭuraṃhasā /