Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Tantrasāra
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 3, 24.0 svāheti sarvatraitat prāyaścittam antarāgamane smṛtam //
AVPr, 5, 1, 13.0 sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 38.2 kṛmir utpadyate tatra prāyaścittaṃ kathaṃ bhavet //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 8.2 manasvaty āhutis tatra prāyaścittaṃ vidhīyate //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 12, 7.1 ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyātam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 1.1 śvagrahaprāyaścittam //
BhārGS, 3, 15, 9.2 manasvaty āhutis tasya prāyaścittaṃ vidhīyate //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
BhārGS, 3, 21, 3.0 evaṃ naimittikeṣv atīteṣu prāyaścittam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 1.1 prāyaścittaṃ cet kartavyaṃ syād bhūḥ svāhetigārhapatye juhuyāt /
Gautamadharmasūtra
GautDhS, 3, 1, 20.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ //
GautDhS, 3, 2, 14.1 yasya tu prāṇāntikaṃ prāyaścittaṃ sa mṛtaḥ śudhyet //
GautDhS, 3, 4, 1.1 prāyaścittam //
GautDhS, 3, 6, 1.1 rahasyaṃ prāyaścittam avikhyātadoṣasya //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 18.0 ahutasya prāyaścittaṃ bhavatīti //
GobhGS, 3, 3, 30.0 adbhute kulapatyoḥ prāyaścittam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 1.1 athātaḥ śvagrahaprāyaścittam //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
Khādiragṛhyasūtra
KhādGS, 2, 2, 14.0 prāyaścittam ahutasya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 22.0 prāyaścittaṃ tatkālam //
Mānavagṛhyasūtra
MānGS, 2, 14, 22.1 teṣāṃ prāyaścittam //
Pāraskaragṛhyasūtra
PārGS, 3, 12, 1.0 athāto 'vakīrṇiprāyaścittam //
PārGS, 3, 12, 11.0 etadeva prāyaścittam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 3.0 teṣām uddālakaprāyaścittam //
Vasiṣṭhadharmasūtra
VasDhS, 5, 4.1 tasyā bhartur abhicāra uktaṃ prāyaścittaṃ rahasyeṣu //
VasDhS, 16, 35.1 vyavahāre mṛte dāre prāyaścittaṃ kulastriyāḥ /
VasDhS, 20, 1.1 anabhisaṃdhikṛte prāyaścittam aparādhe //
VasDhS, 23, 49.2 anādiṣṭeṣu sarveṣu prāyaścittaṃ vidhīyate //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
Vārāhagṛhyasūtra
VārGS, 1, 1.2 gṛhyapuruṣaḥ prāyaścittam anugrahikahautṛkaśulvikottareṣṭakavaiṣṇavādhvaryavikacāturhotṛkagonāmikākulapādarahasyapratigrahayamakavṛṣotsargapraśnadraviṇaṣaṭkāraṇapradhānasāṃdehikapravarādhyāyarudravidhānachando'nukramaṇyantarkyakalpapravāsavidhiprātarupasthānabhūtotpattir iti dvāviṃśatiḥ pariśiṣṭasaṃkhyānām //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 34.0 teṣām icchatāṃ prāyaścittam //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 25, 13.1 vāyasapracalākabarhiṇacakravākahaṃsabhāsamaṇḍūkanakulaḍerikāśvahiṃsāyāṃ śūdravat prāyaścittam //
ĀpDhS, 1, 26, 10.0 mithyādhītaprāyaścittam //
ĀpDhS, 2, 2, 8.0 yathā cāṇḍālopasparśane saṃbhāṣāyāṃ darśane ca doṣas tatra prāyaścittam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 13.1 kiṃ prāyaścittam iti //
Mahābhārata
MBh, 3, 32, 17.1 prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate /
MBh, 3, 33, 39.1 asaṃbhave tvasya hetuḥ prāyaścittaṃ tu lakṣyate /
MBh, 5, 28, 5.1 avilopam icchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yad vidhātrā /
MBh, 5, 37, 12.2 etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ //
MBh, 8, 29, 39.1 mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā /
MBh, 12, 34, 24.2 prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ //
MBh, 12, 34, 26.1 aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam /
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 36, 31.1 agamyāgamane rājan prāyaścittaṃ vidhīyate /
MBh, 12, 36, 39.1 anurūpaṃ hi pāpasya prāyaścittam udāhṛtam /
MBh, 12, 36, 39.2 mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate //
MBh, 12, 36, 41.2 ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate //
MBh, 12, 37, 12.3 aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate //
MBh, 12, 159, 69.1 bhavet tu mānuṣeṣvevaṃ prāyaścittam anuttamam /
MBh, 12, 159, 72.1 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam /
MBh, 12, 259, 12.2 api khalvavadhenaiva prāyaścittaṃ vidhīyate //
MBh, 12, 262, 10.2 teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadācana //
MBh, 12, 262, 12.2 asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate /
MBh, 12, 262, 12.3 durbalātmana utpannaṃ prāyaścittam iti śrutiḥ //
MBh, 14, 80, 12.2 prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama //
Manusmṛti
ManuS, 11, 53.1 caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye /
ManuS, 11, 204.2 snātakavratalope ca prāyaścittam abhojanam //
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
Rāmāyaṇa
Rām, Bā, 8, 14.2 samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet //
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 74.1 cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣagjitam /
Kūrmapurāṇa
KūPur, 2, 29, 25.2 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate //
KūPur, 2, 30, 2.2 doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam //
KūPur, 2, 30, 17.1 akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham /
KūPur, 2, 32, 59.3 matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate //
KūPur, 2, 33, 142.2 strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam //
Liṅgapurāṇa
LiPur, 1, 2, 34.2 prāyaścittam aśeṣasya pratyekaṃ caiva vistarāt //
LiPur, 1, 90, 7.1 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate /
LiPur, 1, 90, 18.2 divā skannasya viprasya prāyaścittaṃ vidhīyate //
LiPur, 1, 90, 21.2 ekaikātikramātteṣāṃ prāyaścittaṃ vidhīyate //
LiPur, 2, 21, 54.2 aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate //
LiPur, 2, 25, 105.1 prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 28, 63.2 prāyaścittamaghoreṇa sarpiṣā ca śataṃśatam //
Nāradasmṛti
NāSmṛ, 2, 12, 76.2 prāyaścittavidhāv atra prāyaścittaṃ viśodhanam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
Viṣṇupurāṇa
ViPur, 2, 6, 40.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
Viṣṇusmṛti
ViSmṛ, 41, 5.2 kṛcchrātikṛcchram athavā prāyaścittaṃ viśodhanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 220.1 tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye /
YāSmṛ, 3, 294.2 prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 405.2 kriyā cikitsitaṃ śastraṃ prāyaścittaṃ samāhitam //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 26.1 gatayo matayaścaiva prāyaścittaṃ samarpaṇam /
Bhāratamañjarī
BhāMañj, 13, 185.1 prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ /
Garuḍapurāṇa
GarPur, 1, 105, 2.1 tasmādyatnena kartavyaṃ prāyaścittaṃ viśuddhaye /
GarPur, 1, 105, 48.1 prāyaścittaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ /
Hitopadeśa
Hitop, 2, 172.3 prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam //
Kathāsaritsāgara
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 34.3 prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param //
Tantrasāra
TantraS, 11, 21.0 uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva //
Śukasaptati
Śusa, 5, 13.2 teṣāmāmaraṇaṃ bhikṣā prāyaścittaṃ vinirmitam //
Haribhaktivilāsa
HBhVil, 3, 50.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
HBhVil, 3, 118.3 prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam //
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 141.1 nirmālyasya vilambe tu prāyaścittam athocyate /
HBhVil, 3, 143.3 prahare samatikrānte prāyaścittaṃ na vidyate //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 34.2 parāśareṇa cāpy uktaṃ prāyaścittaṃ vidhīyate //
ParDhSmṛti, 4, 20.2 prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //
ParDhSmṛti, 6, 12.2 prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam //
ParDhSmṛti, 6, 48.2 kṛmir utpadyate yasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 8, 1.2 akāmakṛtapāpasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //
ParDhSmṛti, 9, 12.2 pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 19.2 yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 34.2 pāśalagnāgnidagdhāsu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 35.1 yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet /
ParDhSmṛti, 9, 39.2 pānīyeṣu vipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 40.2 anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 42.2 agnividyudvipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 43.2 ativṛṣṭihatānāṃ ca prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 44.2 dāvāgnigrāmaghāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 45.2 yatne kṛte vipadyeta prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 52.1 prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 10, 32.2 daśame tu dine prāpte prāyaścittaṃ na vidyate //
ParDhSmṛti, 11, 25.2 akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 11, 44.1 prāyaścittaṃ bhavet puṃsaḥ krameṇaitena sarvaśaḥ /
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 6.0 tasyāparādhe prāyaścittam //
ŚāṅkhŚS, 5, 17, 12.0 pṛṣadājyāvekṣaṇaṃ prāyaścittam //