Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Arthaśāstra
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
ArthaŚ, 2, 18, 7.1 śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni //
Buddhacarita
BCar, 13, 18.2 nānāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ //
Mahābhārata
MBh, 1, 17, 11.1 prāsāḥ suvipulāstīkṣṇā nyapatanta sahasraśaḥ /
MBh, 1, 63, 3.2 prāsatomarahastaiśca yayau yodhaśatair vṛtaḥ //
MBh, 1, 123, 8.1 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu /
MBh, 1, 186, 8.1 prāsā bhuśuṇḍyaśca paraśvadhāśca sāṃgrāmikaṃ caiva tathaiva sarvam /
MBh, 1, 212, 17.1 yojayadhvaṃ rathān āśu prāsān āharateti ca /
MBh, 3, 21, 32.1 tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ /
MBh, 3, 43, 4.2 divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ //
MBh, 3, 158, 17.1 gadāparighanistriṃśatomaraprāsayodhinaḥ /
MBh, 3, 195, 22.3 paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ //
MBh, 3, 221, 34.2 parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ //
MBh, 3, 255, 26.2 jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ //
MBh, 3, 264, 43.2 prāsāsiśūlaparaśumudgarālātadhāriṇīḥ //
MBh, 3, 272, 15.1 tasyendrajid asambhrāntaḥ prāsenorasi vīryavān /
MBh, 3, 272, 15.2 prahartum aicchat taṃ cāsya prāsaṃ cicheda lakṣmaṇaḥ //
MBh, 4, 31, 9.1 asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhistomarair api /
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 5, 19, 3.2 śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ //
MBh, 5, 92, 22.2 asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ //
MBh, 5, 152, 7.1 savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ /
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 6, 18, 17.2 anekaśatasāhasrā nakharaprāsayodhinaḥ //
MBh, 6, 44, 21.1 tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ /
MBh, 6, 44, 25.2 prāsair vinihatāḥ kecid vineduḥ paramāturāḥ //
MBh, 6, 50, 53.2 paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ //
MBh, 6, 51, 27.2 saprāsāṃśca satūṇīrān saśarān saśarāsanān //
MBh, 6, 51, 29.2 prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge //
MBh, 6, 53, 10.2 ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge //
MBh, 6, 53, 18.2 prāsaistathā gadābhiśca parighaiḥ kampanaistathā //
MBh, 6, 54, 3.2 prāsān paraśvadhāṃścaiva mudgarānmusalān api /
MBh, 6, 56, 16.2 prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ //
MBh, 6, 56, 17.2 vidāryamāṇāni paraśvadhaiśca prāsaiśca khaḍgaiśca nipetur urvyām //
MBh, 6, 66, 17.1 gadābhir asibhiḥ prāsair bāṇaiśca nataparvabhiḥ /
MBh, 6, 67, 18.1 tomaraprāsanārācagajāśvarathayodhinām /
MBh, 6, 72, 5.1 prāsarṣṭitomareṣvājau parigheṣvāyaseṣu ca /
MBh, 6, 72, 15.2 kṣepaṇyasigadāśaktiśaraprāsasamākulam //
MBh, 6, 83, 34.1 prāsair abhihatāḥ kecid gajayodhāḥ samantataḥ /
MBh, 6, 83, 35.2 citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ //
MBh, 6, 86, 31.1 tāḍayantaḥ śitaiḥ prāsaiścodayantaḥ parasparam /
MBh, 6, 86, 32.1 irāvān atha nirbhinnaḥ prāsaistīkṣṇair mahātmabhiḥ /
MBh, 6, 86, 35.1 prāsān uddhṛtya sarvāṃśca svaśarīrād ariṃdamaḥ /
MBh, 6, 86, 49.1 svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ /
MBh, 6, 89, 38.1 tathā hayā hayārohaistāḍitāḥ prāsatomaraiḥ /
MBh, 6, 91, 28.1 hayāśca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ /
MBh, 6, 92, 50.1 suvarṇavikṛtaprāsān paṭṭiśān hemabhūṣitān /
MBh, 6, 92, 56.2 nistriṃśaiḥ paṭṭiśaiḥ prāsair ayaskuntaiḥ paraśvadhaiḥ //
MBh, 6, 92, 66.1 dantibhiścāparaistatra saprāsair gāḍhavedanaiḥ /
MBh, 6, 92, 71.1 prāsaiśca vimalaistīkṣṇair vimalābhistatharṣṭibhiḥ /
MBh, 6, 101, 8.2 vimalaprāsahastānām ṛṣṭitomaradhāriṇām //
MBh, 6, 101, 20.1 te 'pi prāsaiḥ suniśitaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 108, 27.1 prāsāśca vimalāstīkṣṇāḥ śaktyaśca kanakojjvalāḥ /
MBh, 6, 111, 40.1 prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam /
MBh, 6, 114, 2.2 mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ //
MBh, 6, 114, 67.1 atha te tomaraiḥ prāsair bāṇaughaiśca samantataḥ /
MBh, 7, 6, 3.2 yayau gāndhārakaiḥ sārdhaṃ vimalaprāsayodhibhiḥ //
MBh, 7, 13, 11.2 saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām //
MBh, 7, 13, 59.1 prāsapaṭṭiśanistriṃśāñ śatrubhiḥ saṃpraveritān /
MBh, 7, 15, 43.1 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām /
MBh, 7, 29, 18.1 cakrāṇi viśikhāḥ prāsā vividhānyāyudhāni ca /
MBh, 7, 35, 24.1 saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān /
MBh, 7, 35, 37.1 svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ /
MBh, 7, 48, 26.1 cāpaiśca viśikhaiśchinnaiḥ śaktyṛṣṭiprāsakampanaiḥ /
MBh, 7, 63, 16.3 varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ //
MBh, 7, 64, 45.1 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ /
MBh, 7, 70, 17.1 sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ /
MBh, 7, 72, 17.2 ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ //
MBh, 7, 75, 7.1 sa tāni śarajālāni gadāḥ prāsāṃśca vīryavān /
MBh, 7, 82, 34.2 bhiṇḍipālāṃstathā prāsānmudgarānmusalān api //
MBh, 7, 85, 73.1 saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhiḥ /
MBh, 7, 87, 15.1 huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram /
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 113, 19.2 prāsatomarasaṃghātaiḥ khaḍgaiśca saparaśvadhaiḥ //
MBh, 7, 120, 34.1 śoṇitāktān hayārohān gṛhītaprāsatomarān /
MBh, 7, 128, 6.1 hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ /
MBh, 7, 129, 29.1 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ /
MBh, 7, 131, 34.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ /
MBh, 7, 131, 68.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 131, 121.1 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām /
MBh, 7, 139, 2.1 te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ /
MBh, 7, 140, 21.1 sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ /
MBh, 7, 149, 28.1 parighaiśca gadābhiśca prāsamudgarapaṭṭiśaiḥ /
MBh, 7, 150, 67.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 153, 22.1 pinākaiḥ karavālaiśca tomaraprāsakampanaiḥ /
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 7, 159, 36.2 saprāsakavacāścānye narāḥ suptāḥ pṛthak pṛthak //
MBh, 7, 162, 40.2 kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ //
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 14, 31.2 suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ //
MBh, 8, 14, 37.2 nistriṃśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api //
MBh, 8, 15, 9.1 saśaktiprāsatūṇīrān aśvārohān hayān api /
MBh, 8, 16, 10.1 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān /
MBh, 8, 16, 29.2 śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ //
MBh, 8, 17, 109.1 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibhiś ca narādhipa /
MBh, 8, 19, 25.1 aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha /
MBh, 8, 19, 57.2 nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ //
MBh, 8, 31, 12.2 sādibhir vimalaprāsais tavānīkam arakṣatām //
MBh, 8, 35, 35.2 trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ //
MBh, 8, 36, 3.2 prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ //
MBh, 8, 59, 8.1 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ /
MBh, 8, 59, 11.1 karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ /
MBh, 8, 68, 27.2 ṛṣṭyaś ca pītā vimalā vikośāḥ prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ //
MBh, 9, 8, 6.2 vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā //
MBh, 9, 11, 30.2 prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam //
MBh, 9, 22, 29.2 āsīd gāndhārarājasya vimalaprāsayodhinām //
MBh, 9, 22, 41.1 tad udyatagadāprāsam akāpuruṣasevitam /
MBh, 9, 22, 45.1 prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ /
MBh, 9, 22, 71.1 śaktyṛṣṭiprāsaśabdaśca tumulaḥ samajāyata /
MBh, 9, 22, 88.2 prāsāsibāṇakalile vartamāne sudāruṇe //
MBh, 9, 26, 30.2 prāsena sahadevasya śirasi prāharad bhṛśam //
MBh, 9, 27, 9.2 varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa /
MBh, 9, 27, 12.2 sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ //
MBh, 9, 27, 15.2 prāsena sahadevasya śirasi prāharad bhṛśam /
MBh, 9, 27, 55.2 prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram //
MBh, 9, 27, 56.1 mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre /
MBh, 9, 28, 3.1 śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām /
MBh, 9, 28, 30.1 śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām /
MBh, 10, 8, 51.1 prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān /
MBh, 10, 10, 4.1 etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ /
MBh, 12, 69, 56.1 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām /
MBh, 12, 99, 17.1 prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ /
MBh, 12, 99, 20.1 jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ /
MBh, 12, 102, 3.1 gāndhārāḥ sindhusauvīrā nakharaprāsayodhinaḥ /
MBh, 12, 121, 16.2 musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ //
MBh, 14, 77, 16.1 tataḥ prāsāṃśca śaktīśca punar eva dhanaṃjaye /
MBh, 15, 30, 4.2 padātinastathaivānye nakharaprāsayodhinaḥ //
Rāmāyaṇa
Rām, Ay, 14, 2.1 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ /
Rām, Ār, 24, 7.1 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Su, 41, 11.2 gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān /
Rām, Yu, 9, 4.1 parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān /
Rām, Yu, 22, 21.1 yaṣṭīśca tomarān prāsāṃścakrāṇi musalāni ca /
Rām, Yu, 41, 25.1 parighair bhiṇḍipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ /
Rām, Yu, 42, 18.1 prāsaiḥ pramathitāḥ kecid vānarāḥ śoṇitasravāḥ /
Rām, Yu, 43, 22.1 drumaśaktiśilāprāsair gadāparighatomaraiḥ /
Rām, Yu, 43, 24.1 rākṣasāścāpi saṃkruddhāḥ prāsatomarapāṇayaḥ /
Rām, Yu, 46, 3.2 gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ //
Rām, Yu, 47, 12.1 nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam /
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Rām, Yu, 57, 25.2 tūṇībāṇāsanair dīptaṃ prāsāsiparighākulam //
Rām, Yu, 57, 29.1 gṛhītvā prāsam ulkābhaṃ virarāja narāntakaḥ /
Rām, Yu, 57, 61.1 sa vānarān saptaśatāni vīraḥ prāsena dīptena vinirbibheda /
Rām, Yu, 57, 65.1 jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ /
Rām, Yu, 57, 66.2 tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ //
Rām, Yu, 57, 69.1 ekenāntakakalpena prāsenādityatejasā /
Rām, Yu, 57, 70.1 vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam /
Rām, Yu, 57, 74.2 gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam //
Rām, Yu, 57, 80.2 asmin vajrasamasparśe prāsaṃ kṣipa mamorasi //
Rām, Yu, 57, 82.1 sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja /
Rām, Yu, 57, 83.1 taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam /
Rām, Yu, 59, 12.1 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ /
Rām, Yu, 60, 11.2 prāsamudgaranistriṃśaparaśvadhagadādharāḥ //
Rām, Yu, 60, 40.1 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ /
Rām, Yu, 62, 40.2 dīptaśūlagadākhaḍgaprāsatomarakārmukam //
Rām, Yu, 62, 41.2 dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam //
Rām, Yu, 62, 50.1 samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam /
Rām, Yu, 81, 8.1 te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Yu, 81, 13.1 tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Utt, 15, 3.1 te gadāmusalaprāsaśaktitomaramudgaraiḥ /
Rām, Utt, 21, 13.1 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ /
Rām, Utt, 21, 21.1 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān /
Rām, Utt, 27, 33.1 te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ /
Rām, Utt, 28, 13.2 śataghnīstomarān prāsān gadākhaḍgaparaśvadhān /
Agnipurāṇa
AgniPur, 248, 5.1 muktasaṃdhāritaṃ jñeyaṃ prāsādyamapi yadbhavet /
AgniPur, 248, 6.2 dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca //
Amarakośa
AKośa, 2, 560.1 prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 423.1 tatkarabhramitaprāsacakraprāntaparāgatāḥ /
Daśakumāracarita
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
Kirātārjunīya
Kir, 16, 4.1 samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti /
Matsyapurāṇa
MPur, 149, 7.2 tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ //
MPur, 150, 9.2 prāsena tāḍayāmāsa grasanaṃ vadane dṛḍham //
MPur, 150, 10.1 sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi /
MPur, 150, 34.2 kecitprāsaprahāraiśca dāruṇaistāḍitāstadā //
MPur, 150, 73.1 cakrāṇi kuṇapānprāsānbhuśuṇḍīḥ paṭṭiśānapi /
MPur, 150, 230.1 tato viṣṇuḥ prakupitaḥ prāsaṃ jagrāha bhairavam /
MPur, 151, 7.2 śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā //
MPur, 153, 33.1 kuntānprāsān asīṃstīkṣṇānmudgarāṃścāpi duḥsahān /
MPur, 153, 130.2 prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān //
MPur, 160, 14.2 raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ //
MPur, 162, 31.1 prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā /
MPur, 173, 12.1 prāsaiḥ pāśaiśca vitatairasaṃyuktaiśca kaṇṭakaiḥ /
MPur, 173, 29.1 pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ /
Tantrākhyāyikā
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 11.1 tataḥ parighanistriṃśaiḥ prāsaśūlaparaśvadhaiḥ /
Bhāratamañjarī
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 7, 674.1 tataḥ parighanistriṃśaśataghniprāsamudgarāḥ /
Kathāsaritsāgara
KSS, 4, 1, 15.1 vyāttavaktrapatatprāsaproteṣvapi mṛgāriṣu /