Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 15, 39.1 etānyapi na deyāni pitṛbhyaḥ priyamicchatā /
MPur, 15, 42.1 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ /
MPur, 25, 46.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ //
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 32, 31.2 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam /
MPur, 33, 19.3 taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit //
MPur, 34, 2.2 prītiyukto naraśreṣṭhaścacāra viṣayānpriyān //
MPur, 34, 27.1 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava /
MPur, 45, 27.1 sadāyajño 'tivīraśca śrutavānatithipriyaḥ /
MPur, 46, 11.2 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam //
MPur, 47, 9.2 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā /
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 57, 12.2 lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ //
MPur, 58, 17.3 dadyācchayanasaṃyuktamātmanaścāpi yatpriyam //
MPur, 60, 14.2 vasantamāsamāsādya tṛtīyāyāṃ janapriya /
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 62, 6.3 saubhāgyārogyadaṃ yasmātsadā ca lalitāpriyam //
MPur, 63, 10.1 kaṭiṃ suratavāsinyai tathoruṃ campakapriye /
MPur, 63, 11.2 namo bhavānyai kāminyai kāmadevyai jagatpriye //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 67, 14.1 prāṇarūpeṇa yo lokānpāti kṛṣṇamṛgapriyaḥ /
MPur, 69, 60.2 tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā //
MPur, 70, 58.2 ātmano'pi yathāvighnaṃ garbhabhūtikaraṃ priyam //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 82, 12.1 dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā /
MPur, 84, 7.2 priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me //
MPur, 101, 85.2 śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti //
MPur, 107, 19.1 guṇavān rūpasampanno vidvāṃśca priyavācakaḥ /
MPur, 108, 18.2 tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam //
MPur, 113, 50.1 striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ /
MPur, 113, 53.2 striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ //
MPur, 113, 61.3 śuklābhijanasampannāḥ sarve te priyadarśanāḥ //
MPur, 113, 65.2 śuklābhijanasampannāḥ sarve ca priyadarśanāḥ //
MPur, 114, 38.2 rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ //
MPur, 114, 39.1 bharadvājena muninā priyārthamavatāritāḥ /
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
MPur, 129, 21.1 alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam /
MPur, 131, 9.1 priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ /
MPur, 133, 7.1 mayo nāma diteḥ putrastrinetra kalahapriyaḥ /
MPur, 133, 61.2 rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau //
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
MPur, 139, 29.1 pepīyate cātirasānuviddhā vimārgitānyā ca priyaṃ prasannā /
MPur, 139, 29.2 kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā //
MPur, 139, 35.1 priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī /
MPur, 139, 41.2 chindanti tāsāmasurāṅganānāṃ priyālayān manmathamārgaṇānām //
MPur, 140, 60.1 kācitpriyaṃ parityajya aśaktā gantumanyataḥ /
MPur, 140, 60.2 puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam //
MPur, 140, 64.2 nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya //
MPur, 140, 65.1 kāścitpriyānparityajya pīḍitā dānavāṅganāḥ /
MPur, 146, 76.2 rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām /
MPur, 153, 137.2 svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro'yamastu me priyaḥ //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 154, 83.1 priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī /
MPur, 154, 209.2 upadeśena bahunā kiṃ tvāṃ prati vade priyam /
MPur, 154, 210.1 tadyathārthakameva tvaṃ kuru nākasadāṃ priyam /
MPur, 154, 267.2 tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 269.1 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ /
MPur, 154, 269.1 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ /
MPur, 154, 343.1 evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām /
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha //
MPur, 154, 457.2 amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ //
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
MPur, 154, 524.2 ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā //
MPur, 154, 541.1 geyanṛtyopahārāśca nānāvādyaravapriyāḥ /
MPur, 154, 545.1 sa eṣa vīrako devi sadā maddhṛdayapriyaḥ /
MPur, 158, 27.1 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 161, 53.1 sukāntair dhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ /
MPur, 163, 76.1 giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ /