Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
Ṛgveda
ṚV, 2, 27, 17.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 28, 11.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 29, 7.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 5, 64, 3.2 asya priyasya śarmaṇy ahiṃsānasya saścire //
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
Mahābhārata
MBh, 3, 206, 16.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 10, 9, 11.2 gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi //
MBh, 14, 65, 21.1 abhimanyośca bhadraṃ te priyasya sadṛśasya ca /
Rāmāyaṇa
Rām, Ay, 58, 57.1 tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ /
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Su, 12, 29.2 aṅkād iva samutpatya priyasya patitāṃ priyām //
Rām, Su, 32, 18.1 guṇān rāmasya kathaya priyasya mama vānara /
Rām, Su, 34, 29.2 tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya //
Rām, Su, 37, 53.2 na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram //
Saundarānanda
SaundĀ, 6, 15.1 ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam /
SaundĀ, 6, 15.1 ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam /
Amaruśataka
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
AmaruŚ, 1, 74.1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 66.1 priyātipriyatāṃ yāti yat priyasya viśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 51.1 āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ /
BKŚS, 11, 56.1 yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ /
Harṣacarita
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Kirātārjunīya
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kumārasaṃbhava
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
Matsyapurāṇa
MPur, 139, 29.2 kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā //
MPur, 140, 60.2 puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam //
Suśrutasaṃhitā
Su, Utt., 62, 17.1 darśayedadbhutānyasya vadennāśaṃ priyasya vā /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 32.2 yadoḥ priyasyānvavāye malayasyeva candanam //
BhāgPur, 11, 5, 42.1 svapādamūlam bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ /
Bhāratamañjarī
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 7, 641.2 priyasya pātaya śiraḥ punareva nṛpādhama //
BhāMañj, 14, 129.1 svasreyasya yaśomūrterabhimanyoḥ priyasya te /
Kathāsaritsāgara
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
Rasaratnasamuccaya
RRS, 16, 137.2 siṃghaṇakṣoṇipālasya bhūrimāṃsapriyasya ca /
Āryāsaptaśatī
Āsapt, 2, 384.1 prācīrāntariteyaṃ priyasya vadane'dharaṃ samarpayati /
Haribhaktivilāsa
HBhVil, 1, 2.1 bhakter vilāsāṃś cinute prabodhānandasya śiṣyo bhagavatpriyasya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 118.2 śuśrūṣaṇe ratā sādhvī priyasya ca narādhipa //