Occurrences

Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Gītagovinda
Kathāsaritsāgara
Āryāsaptaśatī
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 13, 7, 9.2 śociṣkeśaṃ purupriyāgne havyāya voḍhave //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
Ṛgveda
ṚV, 1, 45, 6.2 śociṣkeśam purupriyāgne havyāya voḍhave //
ṚV, 3, 41, 8.1 māre asmad vi mumuco haripriyārvāṅ yāhi /
Buddhacarita
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
Mahābhārata
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 3, 67, 9.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 72, 18.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 185, 31.1 nausthaśca māṃ pratīkṣethās tadā munijanapriya /
MBh, 5, 178, 33.1 sa gaccha vinivartasva kurukṣetraṃ raṇapriya /
MBh, 6, 61, 51.2 udbhāvana manodbhāva jaya brahmajanapriya //
MBh, 8, 14, 56.1 parityajya priyān anye bāndhavān bāndhavapriya /
MBh, 12, 144, 4.2 drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya //
MBh, 14, 79, 9.1 uttiṣṭha kurumukhyasya priyakāma mama priya /
Rāmāyaṇa
Rām, Ay, 26, 8.2 sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā //
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ki, 23, 4.1 sugrīva eva vikrānto vīra sāhasikapriya /
Rām, Ki, 23, 7.1 viśuddhasattvābhijana priyayuddha mama priya /
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Utt, 20, 12.1 maharṣe devagandharvavihāra samarapriya /
Saundarānanda
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
KumSaṃ, 4, 20.2 caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.2 na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
Matsyapurāṇa
MPur, 60, 14.2 vasantamāsamāsādya tṛtīyāyāṃ janapriya /
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 140, 64.2 nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya //
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
Nāṭyaśāstra
NāṭŚ, 3, 51.1 devasenāpate skanda bhagavan śaṅkarapriya /
NāṭŚ, 3, 59.1 sarvagrahapate soma dvijarāja jagatpriya /
Viṣṇupurāṇa
ViPur, 5, 30, 33.1 yadi te tadvacaḥ satyaṃ satyātyarthaṃ priyeti me /
Gītagovinda
GītGov, 12, 22.2 tvadadharacumbanalambitakajjalam ujjvalaya priya locane //
Kathāsaritsāgara
KSS, 5, 3, 267.1 mayā cādyaiva gantavyā nagarī sā nijā priya /
Āryāsaptaśatī
Āsapt, 2, 277.2 kālāsaha kṣamasva priya prasīda prayātamahaḥ //
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 614.2 priya kālapariṇatir iyaṃ virajyase yan nakhāṅka iva //
Āsapt, 2, 665.2 nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi //
Haribhaktivilāsa
HBhVil, 4, 269.1 yasya kaumodakīcihnaṃ bhuje vāme kalipriya /
Kokilasaṃdeśa
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 15.1 pariṣvajitum icchāmi tvāmahaṃ putra supriya /