Occurrences

Atharvaveda (Śaunaka)
Kaṭhopaniṣad
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 4, 61.1 akṣann amīmadanta hy ava priyāṁ adhūṣata /
Kaṭhopaniṣad
KaṭhUp, 2, 3.1 sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
Ṛgveda
ṚV, 1, 127, 7.3 priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ //
Buddhacarita
BCar, 7, 21.1 priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti /
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
Mahābhārata
MBh, 1, 34, 7.2 kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 80, 1.4 prītiyukto nṛpaśreṣṭhaścacāra viṣayān priyān //
MBh, 1, 116, 22.36 kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate /
MBh, 1, 176, 25.2 priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ //
MBh, 1, 192, 7.40 balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān /
MBh, 2, 50, 9.1 antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān /
MBh, 3, 47, 9.1 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān /
MBh, 3, 223, 9.1 priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ /
MBh, 3, 245, 28.1 parityajya priyān prāṇān dhanārthaṃ hi mahāhavam /
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 5, 85, 5.2 rājyaṃ putrāṃśca pautrāṃśca suhṛdaścāpi supriyān //
MBh, 5, 88, 43.2 priyān putrān parityajya pāṇḍavān anvapadyata //
MBh, 5, 163, 20.2 priyān prāṇān parityajya pradhakṣyati ripūṃstava //
MBh, 6, 96, 27.2 priyān prāṇān parityajya nipetur dharaṇītale //
MBh, 6, 115, 49.3 vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api //
MBh, 7, 85, 95.1 parityajya priyān prāṇān raṇe vicara vīravat /
MBh, 7, 100, 16.2 ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān //
MBh, 7, 159, 33.2 manasaśca priyān arthān vīra kṣipram avāpnuhi //
MBh, 8, 14, 56.1 parityajya priyān anye bāndhavān bāndhavapriya /
MBh, 8, 16, 24.2 priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam //
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 9, 8, 45.1 tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān /
MBh, 9, 53, 25.1 priyān prāṇān parityajya priyārthaṃ kauravasya vai /
MBh, 12, 1, 15.1 saubhadraṃ draupadeyāṃśca ghātayitvā priyān sutān /
MBh, 12, 27, 24.2 śoṣayiṣye priyān prāṇān ihastho 'haṃ tapodhana //
MBh, 12, 33, 9.2 tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam //
MBh, 12, 84, 7.1 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān /
MBh, 12, 94, 31.1 mukhyān amātyān yo hitvā nihīnān kurute priyān /
MBh, 12, 143, 5.1 so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca /
MBh, 12, 149, 21.1 apaśyatāṃ priyān putrānnaiṣāṃ śoko 'nutiṣṭhati /
MBh, 12, 250, 5.1 priyān putrān vayasyāṃśca bhrātṝnmātṝḥ pitṝn api /
MBh, 12, 254, 42.2 tāṃśca mātuḥ priyāñ jānann ākramya bahudhā narāḥ /
MBh, 12, 292, 29.1 ātmarūpaguṇān etān vividhān hṛdayapriyān /
MBh, 13, 90, 46.3 priyān vā yadi vā dveṣyāṃsteṣu tacchrāddham āvapet //
MBh, 13, 118, 23.1 dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsastathādbhutam /
MBh, 15, 36, 29.1 ye te putrāṃśca dārāśca prāṇāṃśca manasaḥ priyān /
Rāmāyaṇa
Rām, Su, 4, 18.1 tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ /
Rām, Yu, 77, 6.1 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān /
Rām, Utt, 9, 18.1 dāruṇān dāruṇākārān dāruṇābhijanapriyān /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 38.1 apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān /
BKŚS, 20, 159.2 samastair asamastaiś ca ramayanti priyāḥ priyān //
Liṅgapurāṇa
LiPur, 1, 70, 214.1 rajaḥpriyāṃstataḥ so'tha mānasānasṛjatsutān /
Matsyapurāṇa
MPur, 34, 2.2 prītiyukto naraśreṣṭhaścacāra viṣayānpriyān //
MPur, 140, 65.1 kāścitpriyānparityajya pīḍitā dānavāṅganāḥ /
Suśrutasaṃhitā
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Viṣṇupurāṇa
ViPur, 1, 17, 6.2 udgīyamāno gandharvair bubhuje viṣayān priyān //
ViPur, 1, 17, 66.1 yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān /
ViPur, 3, 18, 92.2 tatyāja sa priyānprāṇānsaṃgrāme dharmato nṛpaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 11.2 kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 44.1 saṃdiśya sādhulokasya kadane kadanapriyān /
BhāgPur, 11, 5, 7.2 dāmbhikā māninaḥ pāpā vihasanty acyutapriyān //
BhāgPur, 11, 5, 9.2 jātasmayenāndhadhiyaḥ saheśvarān sato 'vamanyanti haripriyān khalāḥ //
BhāgPur, 11, 7, 67.1 kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān /
Bhāratamañjarī
BhāMañj, 11, 95.2 mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam //
Hitopadeśa
Hitop, 4, 79.1 yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān /
Skandapurāṇa
SkPur, 7, 30.1 yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ /
Haribhaktivilāsa
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
Kokilasaṃdeśa
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 31.1 dhanaṃ dhānyaṃ priyānputrāṃs tathā dehaṃ nṛpottama /