Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 47, 10.2 śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā //
Mahābhārata
MBh, 3, 8, 16.2 na cāsya śaknumaḥ sarve priye sthātum atandritāḥ //
MBh, 3, 152, 3.1 tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam /
MBh, 3, 231, 17.2 diṣṭyā loke pumān asti kaścid asmatpriye sthitaḥ /
MBh, 6, 48, 30.1 tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam /
MBh, 7, 32, 9.2 nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye //
MBh, 7, 87, 8.1 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau /
MBh, 7, 87, 8.2 tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava //
MBh, 7, 157, 44.3 dhanaṃjayahite yuktastatpriye satataṃ rataḥ //
MBh, 9, 17, 5.2 madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ //
MBh, 15, 22, 14.2 draupadyāśca priye nityaṃ sthātavyam arikarśana //
MBh, 18, 2, 13.3 priye hi tava vartāmo devarājasya śāsanāt //
Rāmāyaṇa
Rām, Ki, 42, 5.1 asmin kārye vinivṛtte kṛte dāśaratheḥ priye /
Śukasaptati
Śusa, 21, 10.6 darśayatyeva vikṛtiṃ supriye 'pi khalo yataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 70.2 caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ //