Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 55, 31.5 prāṇebhyo 'pi priyataram arjunaṃ puruṣavyāghraṃ sthirātmānaṃ guṇair yutam /
MBh, 1, 79, 6.5 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
MBh, 1, 93, 25.2 priyaṃ priyataraṃ hyasmān nāsti me 'nyat kathaṃcana //
MBh, 1, 125, 7.1 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ /
MBh, 3, 31, 4.2 dharmāt priyataraṃ kiṃcid api cej jīvitād iha //
MBh, 3, 82, 18.1 api cāsmat priyataro loke kṛṣṇa bhaviṣyasi /
MBh, 4, 3, 5.7 adhikaṃ mātur asmākaṃ kuntyāḥ priyataraḥ sadā /
MBh, 4, 4, 43.2 tad eva dhārayennityam evaṃ priyataro bhavet //
MBh, 5, 137, 5.1 taṃ cet putrāt priyataraṃ pratiyotsye dhanaṃjayam /
MBh, 6, BhaGī 18, 69.2 bhavitā na ca me tasmādanyaḥ priyataro bhuvi //
MBh, 7, 56, 23.2 kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt //
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 116, 15.2 tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ //
MBh, 7, 164, 24.2 tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava //
MBh, 10, 12, 27.1 yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi /
MBh, 12, 88, 31.2 na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcid āpadi //
MBh, 12, 331, 51.1 na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ /
MBh, 12, 332, 3.1 nāsya bhaktaiḥ priyataro loke kaścana vidyate /
MBh, 13, 8, 12.1 na me tvattaḥ priyataro loke 'smin pāṇḍunandana /
MBh, 13, 8, 12.2 tvattaśca me priyatarā brāhmaṇā bharatarṣabha //
MBh, 13, 8, 13.1 yathā mama priyatarāstvatto viprāḥ kurūdvaha /
MBh, 13, 8, 14.1 na me pitā priyataro brāhmaṇebhyastathābhavat /
MBh, 13, 58, 36.1 na me pitā priyataro na tvaṃ tāta tathā priyaḥ /
MBh, 13, 58, 37.1 tvattaśca me priyataraḥ pṛthivyāṃ nāsti kaścana /
MBh, 13, 58, 37.2 tvatto 'pi me priyatarā brāhmaṇā bharatarṣabha //
MBh, 13, 117, 11.1 na hi prāṇāt priyataraṃ loke kiṃcana vidyate /
MBh, 13, 117, 25.2 na hyātmanaḥ priyataraḥ kaścid astīti niścitam //
MBh, 13, 117, 31.1 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha /
Rāmāyaṇa
Rām, Bā, 17, 19.2 prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ //
Rām, Ay, 1, 30.2 mattaḥ priyataro loke parjanya iva vṛṣṭimān //
Rām, Ay, 10, 17.1 avalipte na jānāsi tvattaḥ priyataro mama /
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 23, 30.2 tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama //
Rām, Ay, 45, 4.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 68, 14.2 tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ //
Rām, Ay, 80, 5.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ār, 35, 19.1 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā /
Rām, Ār, 38, 6.2 prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau //
Rām, Ār, 56, 6.1 kaccij jīvati vaidehī prāṇaiḥ priyatarā mama /
Rām, Ki, 22, 9.1 mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasam /
Rām, Ki, 23, 3.1 mattaḥ priyatarā nūnaṃ vānarendra mahī tava /
Rām, Ki, 40, 46.1 tataḥ priyataro nāsti mama prāṇād viśeṣataḥ /
Rām, Ki, 55, 17.1 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me /
Rām, Su, 36, 48.1 mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ /
Rām, Yu, 70, 40.2 rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava //
Rām, Yu, 107, 11.2 prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā //
Rām, Yu, 110, 19.1 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ /
Rām, Utt, 26, 24.1 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te /
Daśakumāracarita
DKCar, 2, 8, 144.0 sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt //
Harivaṃśa
HV, 22, 25.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
Kūrmapurāṇa
KūPur, 2, 4, 25.1 sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama /
Matsyapurāṇa
MPur, 33, 7.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
MPur, 33, 25.3 tvaṃ me priyataraḥ putrastvaṃ varīyān bhaviṣyasi //
Viṣṇupurāṇa
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
Bhāratamañjarī
BhāMañj, 1, 659.1 adhunā dṛśyatāṃ pārthaḥ putrātpriyataro mama /
BhāMañj, 5, 155.2 dharmātpriyataraṃ nānyatsatyācca satataṃ satām //
BhāMañj, 13, 1690.1 prāṇāḥ priyatarāḥ puṃsāṃ yairhutāste raṇānale /