Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 15, 1, 6.0 uddālaka āruṇiḥ priyavratāt saumāpeḥ //
ŚāṅkhĀ, 15, 1, 7.0 priyavrataḥ saumāpiḥ somapāt //
Mahābhārata
MBh, 3, 155, 48.1 priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ /
Agnipurāṇa
AgniPur, 18, 1.2 priyavratottānapādau manoḥ svāyambhuvāt sutau /
Harivaṃśa
HV, 2, 5.2 priyavratottānapādau vīrāt kāmyā vyajāyata //
Kūrmapurāṇa
KūPur, 1, 8, 11.1 priyavratottānapādau kanyādvayamanuttamam /
KūPur, 1, 13, 1.2 priyavratottānapādau manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 38, 6.1 svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
KūPur, 1, 38, 10.1 priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
KūPur, 1, 38, 13.1 śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ /
KūPur, 1, 49, 19.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
Liṅgapurāṇa
LiPur, 1, 5, 17.1 uttānapādo hyavaro dhīmāñjyeṣṭhaḥ priyavrataḥ /
LiPur, 1, 46, 17.1 priyavratātmajā vīrāste daśeha prakīrtitāḥ /
LiPur, 1, 46, 18.2 priyavrato 'bhyaṣiñcattān sapta saptasu pārthivān //
LiPur, 1, 46, 21.2 śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ //
LiPur, 1, 47, 1.3 priyavrato 'bhyaṣiñcadvai jaṃbūdvīpeśvaraṃ nṛpaḥ //
LiPur, 1, 70, 276.2 priyavratottānapādau putrau dvau lokasaṃmatau //
Matsyapurāṇa
MPur, 4, 34.1 priyavratottānapādau manustasyām ajījanat /
MPur, 143, 38.1 priyavratottānapādau dhruvo medhātithirvasuḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 16.2 priyavratottānapādau prasūtyākūtisaṃjñitam /
ViPur, 1, 11, 1.2 priyavratottānapādau manoḥ svāyambhuvasya tu /
ViPur, 2, 1, 3.1 priyavratottānapādau sutau svāyambhuvasya yau /
ViPur, 2, 1, 4.1 priyavratasya naivoktā bhavatā dvija saṃtatiḥ /
ViPur, 2, 1, 5.2 kardamasyātmajāṃ kanyām upayeme priyavrataḥ /
ViPur, 2, 1, 6.2 priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu //
ViPur, 2, 1, 8.2 priyavratasya putrāṇāṃ prakhyātā balavīryataḥ //
ViPur, 2, 1, 11.1 priyavrato dadau teṣāṃ saptānāṃ munisattama /
ViPur, 2, 1, 14.2 śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ //
ViPur, 3, 1, 24.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
ViPur, 3, 1, 25.1 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ /
ViPur, 6, 8, 42.2 ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bravīt //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 55.1 priyavratottānapādau tisraḥ kanyāś ca bhārata /
BhāgPur, 3, 21, 2.1 priyavratottānapādau sutau svāyambhuvasya vai /
BhāgPur, 3, 22, 9.1 priyavratottānapadoḥ svaseyaṃ duhitā mama /
BhāgPur, 4, 1, 9.1 priyavratottānapādau manuputrau mahaujasau /
BhāgPur, 4, 8, 7.1 priyavratottānapādau śatarūpāpateḥ sutau /
BhāgPur, 4, 21, 28.2 priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ //
BhāgPur, 11, 2, 15.1 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 24.1 priyavratottānapādau prasūtyākūtisaṃjñe te /
GarPur, 1, 54, 2.1 jyotiṣmāndaśamo jātaḥ putrā hyete priyavratāt /
Sātvatatantra
SātT, 2, 17.1 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ /