Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2799
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ tretāyugamukhe yajñasyāsītpravartanam / (1.2) Par.?
pūrve svāyambhuve sarge yathāvatprabravīhi naḥ // (1.3) Par.?
antarhitāyāṃ saṃdhyāyāṃ sārdhaṃ kṛtayuge hi / (2.1) Par.?
kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā // (2.2) Par.?
oṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane / (3.1) Par.?
pratiṣṭhitāyāṃ vārttāyāṃ grāmeṣu ca pureṣu ca // (3.2) Par.?
varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ / (4.1) Par.?
saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ / (4.2) Par.?
etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam // (4.3) Par.?
sūta uvāca / (5.1) Par.?
mantrānvai yojayitvā tu ihāmutra ca karmasu / (5.2) Par.?
tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ // (5.3) Par.?
daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ / (6.1) Par.?
tasyāśvamedhe vitate samājagmurmaharṣayaḥ // (6.2) Par.?
yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ / (7.1) Par.?
hūyamāne devahotre agnau bahuvidhaṃ haviḥ // (7.2) Par.?
sampratīteṣu deveṣu sāmageṣu ca susvaram / (8.1) Par.?
parikrānteṣu laghuṣu adhvaryupuruṣeṣu ca // (8.2) Par.?
ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai / (9.1) Par.?
āhūteṣu ca deveṣu yajñabhukṣu tatastadā // (9.2) Par.?
ya indriyātmakā devā yajñabhāgabhujastu te / (10.1) Par.?
tānyajanti tadā devāḥ kalyādiṣu bhavanti ye // (10.2) Par.?
adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā / (11.1) Par.?
maharṣayaśca tāndṛṣṭvā dīnānpaśugaṇāṃstadā / (11.2) Par.?
viśvabhujaṃ te tvapṛcchankathaṃ yajñavidhistava // (11.3) Par.?
adharmo balavāneṣa hiṃsā dharmepsayā tava / (12.1) Par.?
navaḥ paśuvidhistviṣṭastava yajñe surottama // (12.2) Par.?
adharmo dharmaghātāya prārabdhaḥ paśubhistvayā / (13.1) Par.?
nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate / (13.2) Par.?
āgamena bhavāndharmaṃ prakarotu yadīcchati // (13.3) Par.?
vidhidṛṣṭena yajñena dharmeṇāvyasanena tu / (14.1) Par.?
yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ // (14.2) Par.?
eṣa yajño mahānindraḥ svayambhuvihitaḥ purā / (15.1) Par.?
evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ / (15.2) Par.?
ukto na pratijagrāha mānamohasamanvitaḥ // (15.3) Par.?
teṣāṃ vivādaḥ sumahāñjajñe indramaharṣīṇām / (16.1) Par.?
jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate // (16.2) Par.?
te tu khinnā vivādena śaktyā yuktā maharṣayaḥ / (17.1) Par.?
saṃdhāya samamindreṇa papracchuḥ khacaraṃ vasum // (17.2) Par.?
ṛṣaya ūcuḥ / (18.1) Par.?
mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa / (18.2) Par.?
auttānapāde prabrūhi saṃśayaṃ nastuda prabho // (18.3) Par.?
sūta uvāca / (19.1) Par.?
śrutvā vākyaṃ vasus teṣām avicārya balābalam / (19.2) Par.?
vedaśāstramanusmṛtya yajñatattvamuvāca ha // (19.3) Par.?
yathopanītairyaṣṭavyamiti hovāca pārthivaḥ / (20.1) Par.?
yaṣṭavyaṃ paśubhirmedhyairatha mūlaphalairapi // (20.2) Par.?
hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ / (21.1) Par.?
tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ // (21.2) Par.?
dīrgheṇa tapasā yuktaistārakādinidarśibhiḥ / (22.1) Par.?
tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha // (22.2) Par.?
yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ / (23.1) Par.?
tathā pravartatāṃ yajño hyanyathā mānṛtaṃ vacaḥ // (23.2) Par.?
evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā / (24.1) Par.?
avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā // (24.2) Par.?
ityuktamātro nṛpatiḥ praviveśa rasātalam / (25.1) Par.?
ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat // (25.2) Par.?
vasudhātalacārī tu tena vākyena so'bhavat / (26.1) Par.?
dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ // (26.2) Par.?
tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ / (27.1) Par.?
bahudhārasya dharmasya sūkṣmā duranugā gatiḥ // (27.2) Par.?
tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit / (28.1) Par.?
devānṛṣīnupādāya svāyambhuvamṛte manum // (28.2) Par.?
tasmānna hiṃsā yajñe syādyaduktamṛṣibhiḥ purā / (29.1) Par.?
ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ // (29.2) Par.?
tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ / (30.1) Par.?
uñchaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ // (30.2) Par.?
etaddattvā vibhavataḥ svargaloke pratiṣṭhitāḥ / (31.1) Par.?
adrohaścāpyalobhaśca damo bhūtadayā śamaḥ // (31.2) Par.?
brahmacaryaṃ tapaḥ śaucamanukrośaṃ kṣamā dhṛtiḥ / (32.1) Par.?
sanātanasya dharmasya mūlameva durāsadam // (32.2) Par.?
dravyamantrātmako yajñastapaśca samatātmakam / (33.1) Par.?
yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ // (33.2) Par.?
brahmaṇaḥ karmasaṃnyāsādvairāgyātprakṛterlayam / (34.1) Par.?
jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ // (34.2) Par.?
evaṃ vivādaḥ sumahān yajñasyāsītpravartane / (35.1) Par.?
ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve'ntare // (35.2) Par.?
tataste ṛṣayo dṛṣṭvā hṛtaṃ dharmaṃ balena tu / (36.1) Par.?
vasor vākyam anādṛtya jagmuste vai yathāgatam // (36.2) Par.?
gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ / (37.1) Par.?
śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ // (37.2) Par.?
priyavratottānapādau dhruvo medhātithirvasuḥ / (38.1) Par.?
sudhāmā virajāścaiva śaṅkhapādrājasastathā // (38.2) Par.?
prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ / (39.1) Par.?
ete cānye ca bahavaste tapobhirdivaṃ gatāḥ // (39.2) Par.?
rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā / (40.1) Par.?
tasmādviśiṣyate yajñāttapaḥ sarvaistu kāraṇaiḥ // (40.2) Par.?
brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā / (41.1) Par.?
tasmānnāpnoti tadyajñāttapomūlamidaṃ smṛtam // (41.2) Par.?
yajñapravartanaṃ hyevamāsītsvāyambhuve'ntare / (42.1) Par.?
tadāprabhṛti yajño'yaṃ yugaiḥ sārdhaṃ pravartitaḥ // (42.2) Par.?
Duration=0.17735695838928 secs.