Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 16, 3.2 bandhabaddho 'pi calati vikṣiptāṅgaiḥ samāhatā //
ViPur, 1, 17, 77.2 tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ //
ViPur, 1, 19, 41.1 tat karma yanna bandhāya sā vidyā yā vimuktaye /
ViPur, 1, 20, 4.2 calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt //
ViPur, 2, 3, 26.1 jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham /
ViPur, 2, 6, 11.1 sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī /
ViPur, 2, 6, 50.1 jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate /
ViPur, 2, 9, 3.2 vātānīkamayairbandhairdhruve baddhāni tāni vai //
ViPur, 3, 7, 4.2 na santi prāṇino yatra karmabandhanibandhanāḥ //
ViPur, 3, 7, 18.2 tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam //
ViPur, 3, 9, 17.2 sarvabandhavimukto 'sau lokānāpnotyanuttamān //
ViPur, 3, 11, 74.2 bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate //
ViPur, 3, 11, 124.2 kimu vācāsthibandho 'pi nāsti teṣu vyavāyinām //
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 10, 33.1 na dvārabandhāvaraṇā na gṛhakṣetriṇastathā /
ViPur, 5, 13, 48.1 rāsamaṇḍalabandho 'pi kṛṣṇapārśvamanujjhatā /
ViPur, 5, 21, 9.1 ugrasenaṃ tato bandhānmumoca madhusūdanaḥ /
ViPur, 5, 31, 12.1 tatas te yādavāḥ sarve dehabandhānamānuṣān /
ViPur, 5, 33, 49.3 tadbandhaphaṇino neśurgaruḍānilaśoṣitāḥ //
ViPur, 6, 5, 22.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam /
ViPur, 6, 7, 4.2 bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 28.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
ViPur, 6, 7, 28.2 bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā //