Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa and the Gopīs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
saṃstuto bhagavānitthaṃ devarājena keśavaḥ / (1.2) Par.?
prahasya bhāvagambhīramuvācendraṃ dvijottama // (1.3) Par.?
bhagavān uvāca / (2.1) Par.?
devarājo bhavānindro vayaṃ martyā jagatpate / (2.2) Par.?
kṣantavyaṃ bhavataivaitadaparādhakṛtaṃ mama // (2.3) Par.?
pārijātataruścāyaṃ nīyatāmucitāspadam / (3.1) Par.?
gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt // (3.2) Par.?
vajraṃ cedaṃ gṛhāṇa tvaṃ yadgrastaṃ prahitaṃ tvayā / (4.1) Par.?
tavaivaitatpraharaṇaṃ śakra vairividāraṇam // (4.2) Par.?
śakra uvāca / (5.1) Par.?
vimohayasi māmīśa martyo 'hamiti kiṃ vadan / (5.2) Par.?
jānīmastvāṃ bhagavato na tu sūkṣmavido vayam // (5.3) Par.?
yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ / (6.1) Par.?
jagataḥ śalyaniṣkarṣaṃ karoṣyasurasūdana // (6.2) Par.?
nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm / (7.1) Par.?
martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi // (7.2) Par.?
parāśara uvāca / (8.1) Par.?
tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ / (8.2) Par.?
prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ // (8.3) Par.?
tataḥ śaṅkhamupādhmāya dvārakopari saṃsthitaḥ / (9.1) Par.?
harṣamutpādayāmāsa dvārakāvāsināṃ dvija // (9.2) Par.?
avatīryātha garuḍātsatyabhāmāsahāyavān / (10.1) Par.?
niṣkuṭe sthāpayāmāsa pārijātaṃ mahātarum // (10.2) Par.?
yamabhyetya janaḥ sarvo jātiṃ smarati paurvikīm / (11.1) Par.?
vāsyate yasya puṣpotthagandhenorvī triyojanam // (11.2) Par.?
tatas te yādavāḥ sarve dehabandhānamānuṣān / (12.1) Par.?
dadṛśuḥ pādape tasminkurvato mukhadarśanam // (12.2) Par.?
kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam / (13.1) Par.?
striyaśca kṛṣṇo jagrāha narakasya parigrahān // (13.2) Par.?
tataḥ kāle śubhe prāpte upayeme janārdanaḥ / (14.1) Par.?
tāḥ kanyā narakeṇāsansarvato yāḥ samāhṛtāḥ // (14.2) Par.?
ekasmin eva govindaḥ kāle tāsāṃ mahāmune / (15.1) Par.?
jagrāha vidhivatpāṇīn pṛthaggeheṣu dharmataḥ // (15.2) Par.?
ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam / (16.1) Par.?
tāvanti cakre rūpāṇi bhagavānmadhusūdanaḥ // (16.2) Par.?
ekaikaśyena tāḥ kanyā menire madhusūdanaḥ / (17.1) Par.?
mamaiva pāṇigrahaṇaṃ bhagavānkṛtavāniti // (17.2) Par.?
niśāsu ca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ / (18.1) Par.?
uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ // (18.2) Par.?
Duration=0.34341406822205 secs.