Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 5, 14, 10.2 bandham ivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 2.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 3, 14, 4.0 kukṣau śithile hṛdayabandhaṃ muktvā saśūle jaghane prajāyata ityavadhārayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 63.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
Arthaśāstra
ArthaŚ, 2, 1, 39.1 evaṃ dravyadvipavanaṃ setubandham athākarān /
Carakasaṃhitā
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Mahābhārata
MBh, 1, 1, 113.1 yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena /
MBh, 5, 151, 10.1 bandham ājñāpayāmāsa mama cāpi suyodhanaḥ /
MBh, 6, BhaGī 2, 39.2 buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi //
MBh, 6, BhaGī 18, 30.2 bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī //
MBh, 7, 69, 65.2 taṃ ca mantramayaṃ bandhaṃ varma cāṅgirase dadau //
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 37, 21.1 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā /
MBh, 8, 37, 22.1 yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha /
MBh, 12, 258, 34.1 pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca /
MBh, 12, 316, 59.1 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt /
Manusmṛti
ManuS, 8, 107.2 tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ //
Rāmāyaṇa
Rām, Su, 46, 46.2 astrabandhaḥ sa cānyaṃ hi na bandham anuvartate //
Rām, Su, 46, 47.1 athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam /
Rām, Su, 56, 133.2 vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ //
Rām, Yu, 16, 3.1 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana /
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 41, 16.1 tam astrabandham āsādya yadi muktau ripū mama /
Rām, Yu, 46, 49.2 setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā //
Agnipurāṇa
AgniPur, 250, 7.1 vijitvā tu yathānyāyaṃ tato bandhaṃ samācaret /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 53.1 kuryācca gophaṇābandhaṃ madhyacchidreṇa carmaṇā /
AHS, Cikitsitasthāna, 14, 33.1 kṛcchrān gulmān vātaviṇmūtrasaṅgaṃ kaṇṭhe bandhaṃ hṛdgrahaṃ pāṇḍurogam /
AHS, Utt., 9, 38.1 madhusarpiḥkavalikāṃ na cāsmin bandham ācaret /
AHS, Utt., 18, 51.1 chinnaṃ tu karṇaṃ śuddhasya bandham ālocya yaugikam /
AHS, Utt., 27, 16.1 kuśāhvayaiḥ samaṃ bandhaṃ paṭṭasyopari yojayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 291.2 mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ //
Daśakumāracarita
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Kumārasaṃbhava
KumSaṃ, 3, 59.2 śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda //
KumSaṃ, 7, 14.2 paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā //
Kātyāyanasmṛti
KātySmṛ, 1, 529.1 ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet /
Kūrmapurāṇa
KūPur, 1, 11, 300.2 ārādhaya prayatnena tato bandhaṃ prahāsyasi //
Liṅgapurāṇa
LiPur, 1, 9, 46.2 chedanaṃ tāḍanaṃ bandhaṃ saṃsāraparivartanam //
LiPur, 1, 9, 58.2 kvacicchrute tadarthena ślokabandhaṃ karoti saḥ //
LiPur, 1, 9, 59.1 kvaciddaṇḍakabandhaṃ tu kuryādbandhaṃ sahasraśaḥ /
LiPur, 1, 9, 59.1 kvaciddaṇḍakabandhaṃ tu kuryādbandhaṃ sahasraśaḥ /
Suśrutasaṃhitā
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Cik., 3, 10.2 tasmāt sādhāraṇaṃ bandhaṃ bhagne śaṃsanti tadvidaḥ //
Su, Cik., 3, 22.1 paṭṭopari kuśān dattvā yathāvad bandham ācaret /
Su, Cik., 8, 22.1 bandhaṃ tato 'nukurvīta pariṣekaṃ tu sarpiṣā /
Su, Cik., 17, 31.1 sūtrasyāntaṃ samānīya gāḍhaṃ bandhaṃ samācaret /
Su, Cik., 19, 20.1 mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret /
Su, Cik., 20, 61.2 kārayedgophaṇābandhaṃ madhyacchidreṇa carmaṇā //
Su, Utt., 14, 4.2 tataḥ kṣaudraghṛtaṃ dattvā samyagbandhamathācaret //
Su, Utt., 38, 29.1 pidhāya vesavāreṇa tato bandhaṃ samācaret /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.10 viparyayād iṣyate bandham /
Tantrākhyāyikā
TAkhy, 1, 408.1 atra matsyabandhaṃ kurmaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
Viṣṇupurāṇa
ViPur, 2, 3, 26.1 jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham /
ViPur, 3, 7, 18.2 tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam //
Viṣṇusmṛti
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 29.1 na hy aṅgājātanirvedo dehabandhaṃ jihāsati /
BhāgPur, 11, 13, 29.1 ahaṃkārakṛtaṃ bandham ātmano 'rthaviparyayam /
BhāgPur, 11, 18, 22.1 anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā /
Bhāratamañjarī
BhāMañj, 13, 852.2 pakṣīvonmathitaṃ sālaṃ bandhaṃ muñcati sāttvikaḥ //
Garuḍapurāṇa
GarPur, 1, 88, 7.1 sattvaṃ daivād ṛṇād bandham imam asmadṛṇādapi /
Hitopadeśa
Hitop, 1, 50.7 sa eva prāptakālas tu pāśabandhaṃ na paśyati //
Kālikāpurāṇa
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
Rasahṛdayatantra
RHT, 3, 28.2 yāvadviśati na yonau tāvadbandhaṃ kuto bhajate //
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
RHT, 10, 6.2 nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //
RHT, 11, 7.1 nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /
RHT, 12, 5.2 nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //
Rasaprakāśasudhākara
RPSudh, 1, 130.1 bandhamāyāti sūtendraḥ sārito guṇavān bhavet /
RPSudh, 2, 27.2 bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā //
RPSudh, 2, 31.1 tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /
RPSudh, 2, 35.1 vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /
RPSudh, 2, 55.2 bandhamāyāti vegena yathā sūryodaye 'mbujam //
RPSudh, 2, 63.1 citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ /
RPSudh, 6, 33.2 dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //
RPSudh, 11, 130.2 sūtakaṃ bandham āyāti vaṅgābhaṃ tu prajāyate /
Rasaratnasamuccaya
RRS, 3, 95.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRS, 11, 80.1 yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /
Rasaratnākara
RRĀ, R.kh., 7, 9.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRĀ, Ras.kh., 3, 137.2 chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam //
RRĀ, V.kh., 16, 41.1 mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /
RRĀ, V.kh., 16, 79.2 ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //
RRĀ, V.kh., 18, 97.2 samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //
RRĀ, V.kh., 18, 97.2 samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //
RRĀ, V.kh., 20, 11.2 tato gajapuṭe pacyāt pārado bandhamāpnuyāt //
RRĀ, V.kh., 20, 130.1 athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /
Rasendracintāmaṇi
RCint, 2, 25.2 pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //
RCint, 3, 142.2 viḍayogena ca jīrṇe rasarājo bandham upayāti //
RCint, 8, 170.1 bandhaṃ gṛhṇāti yathā madhvapṛthaktvena paṅkamaviśiṃṣat /
Rasendracūḍāmaṇi
RCūM, 4, 64.2 nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //
RCūM, 5, 73.2 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //
RCūM, 14, 201.2 paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //
RCūM, 16, 3.1 pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /
RCūM, 16, 50.2 raso'sau bandhamāyāto modayatyeva niścitam //
RCūM, 16, 82.2 dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ //
Rasādhyāya
RAdhy, 1, 53.2 kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //
RAdhy, 1, 201.1 dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 4.0 tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati //
Rasārṇava
RArṇ, 2, 39.1 tatredaṃ kārayet karma rasabandhaṃ rasāyanam /
RArṇ, 6, 58.2 maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /
RArṇ, 7, 26.2 dehabandhaṃ karotyeva viśeṣād rasabandhanam //
RArṇ, 11, 145.2 agnistho jārayellohān bandhamāyāti sūtakaḥ //
RArṇ, 11, 211.2 divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 193.1 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /
RArṇ, 14, 1.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
RArṇ, 14, 157.1 andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /
RArṇ, 14, 165.1 uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /
RArṇ, 15, 207.1 bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /
RArṇ, 16, 34.2 rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet //
RArṇ, 16, 95.0 punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //
Ānandakanda
ĀK, 1, 5, 53.2 agnistho jārayellohān bandham āyāti sūtakaḥ //
ĀK, 1, 22, 14.2 aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ //
ĀK, 1, 23, 197.2 pacedgajapuṭe paścātpārado bandhamāpnuyāt //
ĀK, 1, 23, 207.1 tato'sau puṭayogena sūto bandhamavāpnuyāt /
ĀK, 1, 23, 211.1 ityete māritāḥ sūtā mūrchitā bandhamāgatāḥ /
ĀK, 1, 23, 261.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
ĀK, 1, 23, 269.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 271.1 dinānte bandhamāyāti sarvalohāni rañjati /
ĀK, 1, 23, 285.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 294.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 418.2 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram //
ĀK, 1, 23, 599.1 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
ĀK, 1, 23, 628.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
ĀK, 1, 23, 644.1 anenaiva pratāpena bandhameti mahārasaḥ /
ĀK, 1, 23, 741.1 uddharettatprayatnena vajrabandhaṃ tu kārayet /
ĀK, 1, 24, 147.2 taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram //
ĀK, 1, 25, 62.2 nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //
ĀK, 1, 26, 72.1 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /
ĀK, 2, 9, 8.2 tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana //
ĀK, 2, 9, 63.2 gandharvetyuditā sā hi tayā bandhaṃ raso vrajet //
Āryāsaptaśatī
Āsapt, 2, 39.2 mokṣyāmi veṇibandhaṃ kadā nakhair gandhatailāktaiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 230.2 malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
Gheraṇḍasaṃhitā
GherS, 3, 13.1 siddhaṃ jālaṃdharaṃ bandhaṃ yogināṃ siddhidāyakam /
GherS, 3, 15.1 meḍhraṃ dakṣiṇagulphena dṛḍhabandhaṃ samācaret /
Haribhaktivilāsa
HBhVil, 2, 206.1 netrabandhaṃ prakurvīta sitavastreṇa yatnataḥ /
HBhVil, 2, 228.2 tato 'panīya dṛgbandhaṃ puraḥ śiṣyaṃ niveśya ca /
HBhVil, 5, 61.2 tālatrayaṃ diśāṃ bandham agniprākāram eva ca //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 11.1 kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ /
HYP, Tṛtīya upadeshaḥ, 22.1 matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet /
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 67.2, 1.0 ābhāsabandhamāha puṭita iti //
RRSBoṬ zu RRS, 11, 71.2, 1.0 khoṭabandhamāha bandha iti //
RRSBoṬ zu RRS, 11, 76.2, 1.0 nirjīvabandhamāha jīrṇābhraka iti //
RRSBoṬ zu RRS, 11, 79.3, 1.0 śṛṅkhalābandhamāha vajrādīti //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 4.0 tato gartasya samantato'ṅgulocchrāyaṃ kuḍyākāraṃ bandhaṃ kuryāt //
RRSṬīkā zu RRS, 11, 71.2, 1.0 atha khoṭabandhamāha bandha iti //
RRSṬīkā zu RRS, 11, 72.2, 1.0 pāṭabandhaṃ lakṣayati druteti //
RRSṬīkā zu RRS, 11, 77.2, 1.0 nirbījabandhaṃ lakṣayati rasastviti //
Rasārṇavakalpa
RAK, 1, 96.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RAK, 1, 105.2 dinānte bandhamāyāti sarvalohāni vidhyati //
RAK, 1, 115.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 121.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 240.0 karṇe bandhaṃ manuṣyasya tṛtīyajvaranāśanam //
RAK, 1, 481.2 rasabandhaṃ pravakṣyāmi yena sidhyati sādhakaḥ //
Yogaratnākara
YRā, Dh., 183.2 malasya bandhaṃ kila mūtrarogaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //