UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3511
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām / (1.1)
Par.?
rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ // (1.2)
Par.?
te hayaiḥ kāñcanāpīḍair dhvajaiścāgniśikhopamaiḥ / (2.1)
Par.?
rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ // (2.2)
Par.?
niryayū rākṣasavyāghrā nādayanto diśo daśa / (3.1)
Par.?
rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ // (3.2)
Par.?
vānarāṇām api camūr mahatī jayam icchatām / (4.1)
Par.?
abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām // (4.2)
Par.?
etasminn antare teṣām anyonyam abhidhāvatām / (5.1)
Par.?
rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata // (5.2)
Par.?
aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ / (6.1)
Par.?
ayudhyata mahātejāstryambakeṇa yathāndhakaḥ // (6.2)
Par.?
prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe / (7.1)
Par.?
jambūmālinam ārabdho hanūmān api vānaraḥ // (7.2)
Par.?
saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ / (8.1)
Par.?
samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ // (8.2)
Par.?
tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ / (9.1)
Par.?
nikumbhena mahātejā nīlo 'pi samayudhyata // (9.2)
Par.?
vānarendrastu sugrīvaḥ praghasena samāgataḥ / (10.1)
Par.?
saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ // (10.2)
Par.?
agniketuśca durdharṣo raśmiketuśca rākṣasaḥ / (11.1)
Par.?
suptaghno yajñakopaśca rāmeṇa saha saṃgatāḥ // (11.2)
Par.?
vajramuṣṭistu maindena dvividenāśaniprabhaḥ / (12.1)
Par.?
rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau // (12.2)
Par.?
vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ / (13.1)
Par.?
samare tīkṣṇavegena nalena samayudhyata // (13.2)
Par.?
dharmasya putro balavān suṣeṇa iti viśrutaḥ / (14.1)
Par.?
sa vidyunmālinā sārdham ayudhyata mahākapiḥ // (14.2)
Par.?
vānarāścāpare bhīmā rākṣasair aparaiḥ saha / (15.1)
Par.?
dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha // (15.2)
Par.?
tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam / (16.1)
Par.?
rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām // (16.2)
Par.?
harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ / (17.1)
Par.?
śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ // (17.2)
Par.?
ājaghānendrajit kruddho vajreṇeva śatakratuḥ / (18.1)
Par.?
aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam // (18.2)
Par.?
tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim / (19.1)
Par.?
jaghāna samare śrīmān aṅgado vegavān kapiḥ // (19.2)
Par.?
saṃpātistu tribhir bāṇaiḥ prajaṅghena samāhataḥ / (20.1)
Par.?
nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani // (20.2)
Par.?
jambūmālī rathasthastu rathaśaktyā mahābalaḥ / (21.1)
Par.?
bibheda samare kruddho hanūmantaṃ stanāntare // (21.2)
Par.?
tasya taṃ ratham āsthāya hanūmānmārutātmajaḥ / (22.1)
Par.?
pramamātha talenāśu saha tenaiva rakṣasā // (22.2)
Par.?
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā / (23.1)
Par.?
prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ // (23.2)
Par.?
grasantam iva sainyāni praghasaṃ vānarādhipaḥ / (24.1)
Par.?
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca // (24.2)
Par.?
prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam / (25.1)
Par.?
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ // (25.2)
Par.?
agniketuśca durdharṣo raśmiketuśca rākṣasaḥ / (26.1)
Par.?
suptaghno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ // (26.2)
Par.?
teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ / (27.1)
Par.?
kruddhaścaturbhiścicheda ghorair agniśikhopamaiḥ // (27.2)
Par.?
vajramuṣṭistu maindena muṣṭinā nihato raṇe / (28.1)
Par.?
papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale // (28.2)
Par.?
vajrāśanisamasparśo dvivido 'pyaśaniprabham / (29.1)
Par.?
jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām // (29.2)
Par.?
dvividaṃ vānarendraṃ tu drumayodhinam āhave / (30.1)
Par.?
śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ // (30.2)
Par.?
sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ / (31.1)
Par.?
sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham // (31.2)
Par.?
nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham / (32.1)
Par.?
nirbibheda śaraistīkṣṇaiḥ karair megham ivāṃśumān // (32.2)
Par.?
punaḥ śaraśatenātha kṣiprahasto niśācaraḥ / (33.1)
Par.?
bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca // (33.2)
Par.?
tasyaiva rathacakreṇa nīlo viṣṇur ivāhave / (34.1)
Par.?
śiraścicheda samare nikumbhasya ca sāratheḥ // (34.2)
Par.?
vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ / (35.1)
Par.?
suṣeṇaṃ tāḍayāmāsa nanāda ca muhur muhuḥ // (35.2)
Par.?
taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ / (36.1)
Par.?
giriśṛṅgeṇa mahatā ratham āśu nyapātayat // (36.2)
Par.?
lāghavena tu saṃyukto vidyunmālī niśācaraḥ / (37.1)
Par.?
apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ // (37.2)
Par.?
tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ / (38.1)
Par.?
śilāṃ sumahatīṃ gṛhya niśācaram abhidravat // (38.2)
Par.?
tam āpatantaṃ gadayā vidyunmālī niśācaraḥ / (39.1)
Par.?
vakṣasyabhijaghānāśu suṣeṇaṃ harisattamam // (39.2)
Par.?
gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ / (40.1)
Par.?
tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe // (40.2)
Par.?
śilāprahārābhihato vidyunmālī niśācaraḥ / (41.1)
Par.?
niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha // (41.2) Par.?
evaṃ tair vānaraiḥ śūraiḥ śūrāste rajanīcarāḥ / (42.1)
Par.?
dvandve vimṛditāstatra daityā iva divaukasaiḥ // (42.2)
Par.?
bhallaiḥ khaḍgair gadābhiśca śaktitomarapaṭṭasaiḥ / (43.1)
Par.?
apaviddhaśca bhinnaśca rathaiḥ sāṃgrāmikair hayaiḥ // (43.2)
Par.?
nihataiḥ kuñjarair mattaistathā vānararākṣasaiḥ / (44.1)
Par.?
cakrākṣayugadaṇḍaiśca bhagnair dharaṇisaṃśritaiḥ / (44.2)
Par.?
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam // (44.3)
Par.?
kabandhāni samutpetur dikṣu vānararakṣasām / (45.1)
Par.?
vimarde tumule tasmin devāsuraraṇopame // (45.2)
Par.?
vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ / (46.1)
Par.?
punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ // (46.2)
Par.?
Duration=0.15720200538635 secs.