Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 8, 4.1 sāntvayāmāsa munibhirhatabandhūñ śucārpitān /
BhāgPur, 1, 8, 51.1 strīṇāṃ maddhatabandhūnāṃ droho yo 'sāv ihotthitaḥ /
BhāgPur, 1, 11, 22.1 bhagavāṃstatra bandhūnāṃ paurāṇām anuvartinām /
BhāgPur, 1, 12, 37.1 tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ /
BhāgPur, 1, 13, 3.1 taṃ bandhum āgataṃ dṛṣṭvā dharmaputraḥ sahānujaḥ /
BhāgPur, 1, 14, 1.2 samprasthite dvārakāyāṃ jiṣṇau bandhudidṛkṣayā /
BhāgPur, 1, 14, 6.2 saṃpreṣito dvārakāyāṃ jiṣṇurbandhudidṛkṣayā /
BhāgPur, 1, 14, 44.1 kaccit preṣṭhatamenātha hṛdayenātmabandhunā /
BhāgPur, 1, 15, 5.2 vañcito 'haṃ mahārāja hariṇā bandhurūpiṇā /
BhāgPur, 1, 16, 21.3 ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kaṃcanāmba //
BhāgPur, 1, 17, 31.3 na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ //
BhāgPur, 2, 4, 2.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 2, 10, 48.3 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān //
BhāgPur, 2, 10, 50.2 bandhutyāganimittaṃ ca yathaivāgatavān punaḥ //
BhāgPur, 3, 3, 7.1 tatrāhṛtās tā naradevakanyāḥ kujena dṛṣṭvā harim ārtabandhum /
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 8, 30.1 carācarauko bhagavanmahīdhram ahīndrabandhuṃ salilopagūḍham /
BhāgPur, 3, 27, 11.2 sato bandhum asaccakṣuḥ sarvānusyūtam advayam //
BhāgPur, 3, 30, 6.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 3, 30, 17.1 śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ /
BhāgPur, 4, 3, 16.2 tvayoditaṃ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu /
BhāgPur, 4, 4, 15.2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave //
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 9, 39.2 brāhmaṇaiḥ kulavṛddhaiś ca paryasto 'mātyabandhubhiḥ //
BhāgPur, 4, 25, 36.2 udvahiṣyāmi tāṃste 'haṃ svabandhubhirarindama //
BhāgPur, 4, 26, 22.2 bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ //
BhāgPur, 10, 1, 63.2 jñātayo bandhusuhṛdo ye ca kaṃsamanuvratāḥ //
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 11, 7, 6.1 tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu /
BhāgPur, 11, 9, 5.2 svayaṃ tān arhayāmāsa kvāpi yāteṣu bandhuṣu //
BhāgPur, 11, 11, 43.1 vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā /
BhāgPur, 11, 12, 18.1 yathānalaḥ khe 'nilabandhur uṣmā balena dāruṇy adhimathyamānaḥ /
BhāgPur, 11, 17, 53.1 putradārāptabandhūnāṃ saṃgamaḥ pānthasaṃgamaḥ /
BhāgPur, 11, 19, 32.1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā /
BhāgPur, 11, 19, 43.1 narakas tamaunnāho bandhur gurur ahaṃ sakhe /