Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 13, 25.1 sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ /
MBh, 1, 110, 23.1 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ /
MBh, 1, 118, 28.1 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ /
MBh, 1, 119, 1.2 tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ /
MBh, 1, 152, 14.1 ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ /
MBh, 3, 133, 12.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 3, 158, 41.2 nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ //
MBh, 4, 29, 3.1 bādhito bandhubhiḥ sārdhaṃ balād balavatā vibho /
MBh, 5, 34, 46.2 na tasya jīvitenārtho na dhanena na bandhubhiḥ //
MBh, 5, 75, 4.2 bandhubhiśca suhṛdbhiśca bhīma tvam asi tādṛśaḥ //
MBh, 5, 165, 14.1 na hāyanair na palitair na vittair na ca bandhubhiḥ /
MBh, 6, 17, 13.1 sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ /
MBh, 6, 54, 42.1 adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ /
MBh, 6, 68, 3.1 saindhavaṃ ca maheṣvāsaṃ sāmātyaṃ saha bandhubhiḥ /
MBh, 7, 102, 61.2 draupadī ca subhadrā ca paśyanti saha bandhubhiḥ //
MBh, 8, 4, 56.1 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ /
MBh, 9, 4, 44.1 kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ /
MBh, 9, 28, 31.1 tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ /
MBh, 9, 50, 47.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 12, 16, 21.1 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ /
MBh, 12, 28, 50.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ //
MBh, 12, 71, 5.1 saṃdadhīta na cānāryair vigṛhṇīyānna bandhubhiḥ /
MBh, 12, 211, 46.1 vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca /
MBh, 12, 307, 9.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 310, 6.2 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 13, 14, 194.1 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi /
MBh, 13, 44, 24.1 bandhubhiḥ samanujñāto mantrahomau prayojayet /
MBh, 13, 134, 32.1 strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ /
MBh, 14, 12, 12.2 yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ /
MBh, 14, 29, 9.1 sa rāmapratikūlāni cakāra saha bandhubhiḥ /
Manusmṛti
ManuS, 2, 154.1 na hāyanair na palitair na vittena na bandhubhiḥ /
ManuS, 8, 186.2 na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ //
Rāmāyaṇa
Rām, Ay, 83, 18.2 nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ //
Rām, Ki, 10, 15.2 nihataś ca mayā tatra so 'suro bandhubhiḥ saha //
Rām, Ki, 30, 43.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ /
Rām, Ki, 53, 17.1 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ /
Rām, Su, 12, 30.2 vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ //
Rām, Su, 15, 21.2 rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām //
Bodhicaryāvatāra
BoCA, 10, 24.2 kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 696.1 vahanadhvaṃsamuktānāṃ sametānāṃ ca bandhubhiḥ /
BKŚS, 22, 15.2 bandhubhir brāhmaṇādīṃś ca gamayāmāsatur dinam //
Kirātārjunīya
Kir, 1, 10.1 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 334.1 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
KātySmṛ, 1, 613.2 paścād ātmaviśuddhyarthaṃ krayaṃ kretā svabandhubhiḥ //
KātySmṛ, 1, 818.2 muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet //
KātySmṛ, 1, 847.2 bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ /
KātySmṛ, 1, 851.2 ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha //
KātySmṛ, 1, 866.2 grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam //
KātySmṛ, 1, 883.2 kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ //
KātySmṛ, 1, 885.2 yathā kālopayogyāni tathā yojyāni bandhubhiḥ //
Kūrmapurāṇa
KūPur, 2, 16, 35.1 na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā /
KūPur, 2, 18, 117.2 bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan //
KūPur, 2, 37, 90.1 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
Liṅgapurāṇa
LiPur, 1, 31, 19.2 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 82.2 na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ //
NāSmṛ, 2, 12, 96.2 bandhubhiḥ sā niyoktavyā nirbandhuḥ svayam āśrayet //
Viṣṇupurāṇa
ViPur, 3, 15, 50.2 bhuñjīyācca samaṃ pūjyabhṛtyabandhubhirātmanaḥ //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
Viṣṇusmṛti
ViSmṛ, 20, 37.1 etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 82.2 bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ //
YāSmṛ, 1, 113.2 ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 37.1 tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ /
BhāgPur, 3, 30, 17.1 śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ /
BhāgPur, 4, 9, 39.2 brāhmaṇaiḥ kulavṛddhaiś ca paryasto 'mātyabandhubhiḥ //
BhāgPur, 4, 25, 36.2 udvahiṣyāmi tāṃste 'haṃ svabandhubhirarindama //
Bhāratamañjarī
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
Garuḍapurāṇa
GarPur, 1, 50, 79.1 bhuñjati bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan /
GarPur, 1, 95, 28.1 bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ /
GarPur, 1, 96, 24.1 ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ /
Gītagovinda
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
Kathāsaritsāgara
KSS, 2, 5, 74.1 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
KSS, 5, 2, 283.2 buddhvā tadbandhubhiḥ krodhācchaptau svo divyadṛṣṭibhiḥ //
KSS, 5, 2, 286.2 punar vidyādharau yuktau śāpamuktau svabandhubhiḥ //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 71.2 vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ //
Haribhaktivilāsa
HBhVil, 2, 186.2 tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 24.1 rājā tu tamṛṣiṃ śrutvā niṣkrāntaḥ saha bandhubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 17.1 taiśca saṃmānitā prītyā bandhubhiḥ sālikā tataḥ /