Occurrences

Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 2.1 tṛtīye māsi caturthādau vā tiṣyeṇa vā hastena vānurādhair vottarair vā proṣṭhapadaiḥ //
Gautamadharmasūtra
GautDhS, 2, 7, 1.1 śrāvaṇādi vārṣikaṃ proṣṭhapadīṃ vopākṛtyādhīyīta chandāṃsi //
Kauśikasūtra
KauśS, 14, 4, 2.0 proṣṭhapade śuklapakṣe 'śvayuje vāṣṭamyāṃ praveśaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 20, 53.0 proṣṭhapadā nakṣatram //
MS, 2, 13, 20, 55.0 proṣṭhapadā nakṣatram //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 10.3 sa etam ajāyaikapade proṣṭhapadebhyaś caruṃ niravapat /
TB, 3, 1, 5, 10.9 ajāyaikapade svāhā proṣṭhapadebhyaḥ svāhā /
TB, 3, 1, 5, 11.3 sa etam ahaye budhniyāya proṣṭhapadebhyaḥ puroḍāśaṃ bhūmikapālaṃ niravapat /
TB, 3, 1, 5, 11.9 ahaye budhniyāya svāhā proṣṭhapadebhyaḥ svāhā /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 9.0 etena māghyāvarṣaṃ proṣṭhapadyā aparapakṣe //
ĀśvGS, 2, 10, 3.1 kṣetraṃ prakarṣayed uttaraiḥ proṣṭhapadaiḥ phālgunībhī rohiṇyā vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 24.0 ajāyaikapade proṣṭhapadābhyaḥ //
ŚāṅkhGS, 1, 26, 25.0 ahirbudhnyāya proṣṭhapadābhyaḥ //
ŚāṅkhGS, 4, 17, 2.0 rohiṇyāṃ proṣṭhapadāsu vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 60.0 phalgunīproṣṭhapadānāṃ ca nakṣatre //
Aṣṭādhyāyī, 4, 2, 35.0 mahārājaproṣṭhapadāṭ ṭhañ //
Aṣṭādhyāyī, 5, 4, 120.0 suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ //
Aṣṭādhyāyī, 7, 3, 18.0 je proṣṭhapadānām //
Mahābhārata
MBh, 5, 112, 3.1 nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā /
MBh, 6, 3, 14.2 śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate /
MBh, 13, 89, 13.1 pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam /
MBh, 13, 107, 119.3 na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata //
Rāmāyaṇa
Rām, Bā, 17, 10.2 guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ //
Rām, Utt, 15, 12.2 śukraproṣṭhapadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ //
Amarakośa
AKośa, 1, 110.2 samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ //
Kūrmapurāṇa
KūPur, 2, 14, 57.2 āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam //
Liṅgapurāṇa
LiPur, 1, 82, 80.2 śatabhiṣak pūrvabhadrā tathā proṣṭhapadā tathā //
Matsyapurāṇa
MPur, 124, 57.1 pūrvottaraproṣṭhapadau govīthī revatī smṛtā /
Viṣṇusmṛti
ViSmṛ, 90, 14.1 prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati //
Abhidhānacintāmaṇi
AbhCint, 2, 29.1 pūrvottarā bhādrapadā dṛśyaḥ proṣṭhapadāśca tāḥ /
Garuḍapurāṇa
GarPur, 1, 59, 38.1 mūle 'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ /