Occurrences

Gopathabrāhmaṇa
Aṣṭādhyāyī
Bṛhatkathāślokasaṃgraha
Kāśikāvṛtti
Liṅgapurāṇa
Viṣṇupurāṇa
Tantrāloka
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 1, 25, 12.0 dīrghaplutodātta ekākṣara oṃkāraḥ sāmavede //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 27.0 ūkālo 'jjhrasvadīrghaplutaḥ //
Aṣṭādhyāyī, 6, 1, 113.0 ato ror aplutād aplute //
Aṣṭādhyāyī, 6, 1, 113.0 ato ror aplutād aplute //
Aṣṭādhyāyī, 6, 1, 125.0 plutapragṛhyā aci //
Aṣṭādhyāyī, 6, 1, 129.0 aplutavad upasthite //
Aṣṭādhyāyī, 8, 2, 82.0 vākyasya ṭeḥ pluta udāttaḥ //
Aṣṭādhyāyī, 8, 2, 106.0 plutāv aica idutau //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 187.1 te 'pi plutair udāttaiś ca vyāhāraiḥ parito diśam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.11 pragṛhyapradeśāḥ plutapragṛhyā aci nityam ity evamādayaḥ /
Liṅgapurāṇa
LiPur, 1, 9, 19.1 hrasvadīrghaplutādīnāṃ guhyānāṃ śravaṇādapi /
LiPur, 1, 91, 63.1 tatra caiṣā tu yā mātrā plutā nāmopadiśyate /
Viṣṇupurāṇa
ViPur, 6, 4, 44.1 hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate /
Tantrāloka
TĀ, 6, 226.1 mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu ᄆ /
TĀ, 6, 234.1 dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato 'pi hal /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 19.0 uttamasya ca chandomānasya ūrdhvam ādivyañjanāt sthāna oṃkāraḥ plutas trimātraḥ śuddhaḥ //
ŚāṅkhŚS, 1, 1, 42.0 plutena yājyāntena vaṣaṭkārasya saṃdhānam //
ŚāṅkhŚS, 1, 1, 43.0 aplutena vā //
ŚāṅkhŚS, 1, 2, 2.0 yeyajāmahaḥ plutādiḥ purastād yājyānām //