Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 2, 2.1 bhūvallabha bhavadīyamanorathaphalamiva samṛddhalāvaṇyaṃ tāruṇyaṃ nutamitro bhavatputro 'nubhavati /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 13.3 sa tāpasaḥ karuṇākṛṣṭacetāstam avadat rājan iha janmani bhavataḥ śāpaphalābhāvo bhavatu /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 1, 3.1 pakvam idānīṃ tvatpādapadmaparicaryāphalam //
DKCar, 2, 2, 21.1 tasya phalamapavargaḥ svargo vā //
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 316.1 ākṛṣṭadhanvanā ca manasijena viddhaḥ saṃdigdhaphalena patriṇātimugdhaḥ kathaṃkathamapyapāsarat //
DKCar, 2, 4, 111.0 na me 'nayāsti cintayā phalam //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 6, 96.1 tatra ca svādu pānīyamedhāṃsi kandamūlaphalāni saṃjighṛkṣavo gāḍhapātitaśilāvalayam avātarāma //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
DKCar, 2, 8, 125.0 samānabhartṛprakṛtayastantrādhyakṣāḥ svāni karmaphalānyabhakṣayan //
DKCar, 2, 8, 213.0 mayoktam phalamasyādyaiva drakṣyasi iti //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //