Occurrences

Kauṣītakibrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Viṣṇupurāṇa
Yogasūtrabhāṣya
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Sātvatatantra

Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 8.0 phalasyordhvaṃ rasam udauhan //
Ṛgveda
ṚV, 10, 146, 5.2 svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate //
Buddhacarita
BCar, 9, 54.2 hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi //
Carakasaṃhitā
Ca, Indr., 2, 3.1 puṣpaṃ yathā pūrvarūpaṃ phalasyeha bhaviṣyataḥ /
Ca, Cik., 2, 3, 15.2 kuḍavaścūrṇitānāṃ syāt svayaṃguptāphalasya ca //
Mahābhārata
MBh, 1, 155, 17.1 dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ /
MBh, 3, 34, 32.2 upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ //
MBh, 12, 194, 16.2 vidhir vidheyaṃ manasopapattiḥ phalasya bhoktā tu yathā śarīrī //
Manusmṛti
ManuS, 7, 131.2 gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 1.3 puṣpaṃ phalasya dhūmo 'gner varṣasya jaladodayaḥ /
Bodhicaryāvatāra
BoCA, 9, 123.2 hetorādirna cedasti phalasyādiḥ kuto bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 26.2 dharmasyābhavanirbhūyāt tatphalasya sukhasya ca //
Kirātārjunīya
Kir, 2, 43.1 upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ /
Kir, 3, 5.1 anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī /
Kir, 4, 26.1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
Kir, 18, 24.2 yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //
Kātyāyanasmṛti
KātySmṛ, 1, 16.2 tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu //
Kāvyālaṃkāra
KāvyAl, 2, 77.1 kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā /
Liṅgapurāṇa
LiPur, 1, 85, 123.1 bhavedyajñaviśeṣeṇa vaiśiṣṭyaṃ tatphalasya ca /
Matsyapurāṇa
MPur, 60, 44.3 phalasyaikasya tyāgena vratametatsamācaret //
Suśrutasaṃhitā
Su, Sū., 46, 208.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.4 na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt /
Sūryasiddhānta
SūrSiddh, 2, 44.1 madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā /
Viṣṇupurāṇa
ViPur, 1, 2, 59.3 nālikeraphalasyāntar bījaṃ bāhyadalair iva //
ViPur, 2, 7, 11.2 ijyāphalasya bhūreṣā ijyā cātra pratiṣṭhitā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.2 te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti /
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 14.1 etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti //
YSBhā zu YS, 4, 12.1, 5.1 sataśca phalasya nimittaṃ vartamānīkaraṇe samarthaṃ nāpūrvopajanane //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
Rasamañjarī
RMañj, 5, 60.1 tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare /
Rasaratnākara
RRĀ, R.kh., 9, 33.1 tindūphalasya majjābhirliptvā sthāpyātape khare /
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, V.kh., 17, 28.1 dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /
RRĀ, V.kh., 17, 30.1 vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /
Rasārṇava
RArṇ, 6, 30.1 vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /
Rājanighaṇṭu
RājNigh, Āmr, 34.2 tatphalasya vikāraghnaṃ rucyaṃ tvagdoṣanāśanam //
Ānandakanda
ĀK, 2, 5, 59.2 tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 2.0 balavatkarmasaṃkṣayād iti avaśyabhoktavyaphalasya karmaṇaḥ kṣayāt //
ĀVDīp zu Ca, Cik., 1, 40.2, 4.0 agadānītyanena pavanadahanādyadoṣaṃ phalasya darśayati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
Abhinavacintāmaṇi
ACint, 1, 36.1 mūlatvak dārupattrāṇāṃ puṣpasya ca phalasya ca /
Bhāvaprakāśa
BhPr, 6, 2, 42.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
Dhanurveda
DhanV, 1, 60.1 phalasya pāyanaṃ vakṣye divyauṣadhivilepanam /
Haribhaktivilāsa
HBhVil, 3, 263.2 anyathā tatphalasyārdhaṃ tīrtheśo harati svayam //
Sātvatatantra
SātT, 7, 3.1 teṣāṃ phalasya puṇyānāṃ nāntaṃ paśyāmi nārada /