Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Āyurvedadīpikā
Śukasaptati
Bhāvaprakāśa

Atharvaveda (Paippalāda)
AVP, 5, 23, 4.1 pratīcīnaphalo hi tvam apāmārga babhūvitha /
AVP, 5, 25, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVŚ, 7, 65, 1.1 pratīcīnaphalo hi tvam apāmārga rurohitha /
Jaiminīyaśrautasūtra
JaimŚS, 1, 25.0 pṛcched iti ha smāha tāṇḍya etatphalo vai yajño yad dakṣiṇā iti //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
Aṣṭasāhasrikā
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
Buddhacarita
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
Carakasaṃhitā
Ca, Indr., 5, 45.1 dṛṣṭaḥ prathamarātre yaḥ svapnaḥ so 'lpaphalo bhavet /
Ca, Indr., 5, 45.2 na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ //
Mahābhārata
MBh, 1, 1, 1.4 kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ /
MBh, 1, 1, 63.55 strīparvaiṣīkaviśrāmaḥ śāntiparvabṛhatphalaḥ /
MBh, 1, 96, 53.16 pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ /
MBh, 2, 30, 25.2 saphalaḥ kṛṣṇa saṃkalpaḥ siddhiśca niyatā mama /
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 3, 87, 9.2 bahumūlaphalo vīra asito nāma parvataḥ //
MBh, 4, 4, 27.1 yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ /
MBh, 4, 38, 31.1 suphalaścitrakośaśca kiṅkiṇīsāyako mahān /
MBh, 4, 38, 56.1 suphalaścitrakośaśca hematsarur anuttamaḥ /
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 8, 51, 110.2 kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama //
MBh, 9, 37, 11.2 abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ /
MBh, 12, 21, 16.2 tasyāyaṃ ca paraścaiva lokaḥ syāt saphalo nṛpa /
MBh, 12, 31, 13.3 eṣa eva paro lābho nirvṛtto me mahāphalaḥ //
MBh, 12, 123, 6.2 kāmo ratiphalaścātra sarve caite rajasvalāḥ //
MBh, 12, 261, 36.2 yathā ca vedaprāmāṇyaṃ tyāgaśca saphalo yathā /
MBh, 13, 108, 11.1 anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ /
MBh, 13, 121, 11.1 alpo 'pi tādṛśo dāyo bhavatyuta mahāphalaḥ /
MBh, 15, 33, 11.3 apyasyāḥ saphalo rājan vanavāso bhaviṣyati //
Manusmṛti
ManuS, 6, 97.2 puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata //
Rāmāyaṇa
Rām, Bā, 43, 14.2 salile puruṣavyāghra śuciḥ puṇyaphalo bhava //
Rām, Ār, 5, 20.2 tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ /
Rām, Ār, 14, 22.2 snātvā padmāni cādāya saphalaḥ punar āgataḥ //
Rām, Ār, 69, 31.2 bahumūlaphalo ramyo nānānagasamāvṛtaḥ //
Saundarānanda
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 22.1 rasair asau tulyaphalas tatra dravyaṃ śubhāśubham /
AHS, Kalpasiddhisthāna, 4, 32.1 eṣa yuktaratho vastiḥ savacāpippalīphalaḥ /
AHS, Utt., 5, 31.2 daitye balir bahuphalaḥ sośīrakamalotpalaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 80.2 vañcaya tvam api kṣipram atyāsannaphalo hy asau //
Daśakumāracarita
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Kirātārjunīya
Kir, 17, 54.1 upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 18.2 kāmapy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dharoṣṭhaḥ //
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 80.1 skandhavānṛjur avyālaḥ sthiro'nekamahāphalaḥ /
Kūrmapurāṇa
KūPur, 1, 28, 39.1 yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
Liṅgapurāṇa
LiPur, 1, 10, 14.1 adharmaścāniṣṭaphalo hyācāryairupadiśyate /
LiPur, 1, 91, 70.1 yatra rudranamaskāraḥ sarvakarmaphalo dhruvaḥ /
Matsyapurāṇa
MPur, 134, 18.2 itaraścāniṣṭaphala ācāryairnopadiśyate //
MPur, 145, 28.2 adharmaścāniṣṭaphala ācāryairnopadiśyate //
MPur, 154, 509.1 prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 145.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate //
PABh zu PāśupSūtra, 5, 34, 24.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 65.0 sa dvividhaḥ pratyāhāraphalaḥ samādhiphalaśceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 65.0 sa dvividhaḥ pratyāhāraphalaḥ samādhiphalaśceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 66.0 tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 66.0 tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
Viṣṇupurāṇa
ViPur, 4, 14, 49.1 bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanam upapāditaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 6.1 udgātrāntro homaliṅgo bījauṣadhimahāphalaḥ /
Śatakatraya
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
Ṭikanikayātrā
Ṭikanikayātrā, 4, 2.2 pañcamanavamantyāṣṭamacaturdvivedhavān iṣṭaphalaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 27.1 ekāyano 'sau dviphalastrimūlaścatūrasaḥ pañcavidhaḥ ṣaḍātmā /
BhāgPur, 11, 11, 17.2 śramas tasya śramaphalo hy adhenum iva rakṣataḥ //
BhāgPur, 11, 12, 22.2 daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ //
Bhāratamañjarī
BhāMañj, 1, 546.2 mantraḥ sphārasphuradvīryas tridaśāhvānasatphalaḥ //
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
Garuḍapurāṇa
GarPur, 1, 134, 1.2 mahākauśikamantraśca kathyate 'tra mahāphalaḥ //
Kathāsaritsāgara
KSS, 6, 1, 108.1 satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
Rasendracūḍāmaṇi
RCūM, 15, 30.1 sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /
Rājanighaṇṭu
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
Tantrasāra
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 23, 2.0 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 2.0 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ //
Śukasaptati
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 198.1 gostanābhaphalo gucchastālapatracchadastathā /