Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Kṛṣiparāśara
Kokilasaṃdeśa
Parāśaradharmasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 10, 6, 2.1 varma mahyam ayaṃ maṇiḥ phālāj jātaḥ kariṣyati /
AVŚ, 10, 6, 6.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 7.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 8.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 9.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 10.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 33.1 yathā bījam urvarāyāṃ kṛṣṭe phālena rohati /
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 15.2 na phālakṛṣṭam adhitiṣṭhed grāmaṃ ca na praviśet /
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena vā phālena vā tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
Kauśikasūtra
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 3, 3, 21.0 abhyajyottaraphālaṃ prātar āyojanāya nidadhāti //
KauśS, 3, 7, 2.0 ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati //
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
Kāṭhakagṛhyasūtra
KāṭhGS, 71, 4.0 madhyamayā phālam //
KāṭhGS, 71, 5.0 śunaṃ suphālā iti pradakṣiṇaṃ dve kṛṣati //
Kāṭhakasaṃhitā
KS, 12, 7, 41.0 yat phālakṛṣṭaṃ tasyetareṇa //
KS, 19, 1, 9.0 anyataḥkṣṇuten nvai phāleneyad annaṃ kriyate //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 10.1 śunaṃ suphālā vitudantu bhūmiṃ śunaṃ kīnāśo abhyetu vāhaiḥ /
MS, 2, 7, 12, 11.1 śunaṃ naro lāṅgalenānaḍudbhir bhagaḥ phālaiḥ sīrapatir marudbhiḥ /
MS, 2, 7, 12, 12.2 bhūmir iyam ṛtviyavatī tāṃ phālā upajighnatu //
Pāraskaragṛhyasūtra
PārGS, 2, 13, 4.0 śunaṃ su phālā iti kṛṣet phālaṃ vālabheta //
PārGS, 2, 13, 4.0 śunaṃ su phālā iti kṛṣet phālaṃ vālabheta //
Vasiṣṭhadharmasūtra
VasDhS, 9, 3.0 na phālakṛṣṭam adhitiṣṭhet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 69.1 śunaṃ su phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhaiḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 13, 4.0 prathamaprayoge sīrasya brāhmaṇaḥ sīraṃ spṛśec chunaṃ naḥ phālā ity etām anubruvan //
Ṛgveda
ṚV, 4, 57, 8.1 śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ /
ṚV, 10, 117, 7.1 kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ /
Saṅghabhedavastu
SBhedaV, 1, 108.1 yataḥ vayam akṛṣṭoptaṃ taṇḍulaphālaśāliṃ sannidhikāraparibhogena paribhuktavantaḥ //
Amarakośa
AKośa, 2, 600.1 nirīṣaṃ kuṭakaṃ phālaḥ kṛṣako lāṅgalaṃ halam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 2.2 aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ //
Kūrmapurāṇa
KūPur, 2, 27, 13.1 na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit /
Liṅgapurāṇa
LiPur, 1, 72, 72.1 halaiś ca phālair musalair bhuśuṇḍair girīndrakūṭair girisannibhāste /
Viṣṇusmṛti
ViSmṛ, 60, 4.1 na phālakṛṣṭāyām //
Yājñavalkyasmṛti
YāSmṛ, 2, 99.1 nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā /
YāSmṛ, 2, 158.1 phālāhatam api kṣetraṃ na kuryād yo na kārayet /
Kṛṣiparāśara
KṛṣiPar, 1, 132.1 phālāgraṃ svarṇasaṃyuktaṃ kṛtvā ca madhulepanam /
KṛṣiPar, 1, 145.1 phālotpāṭe ca bhagne ca deśatyāgo bhaveddhruvam /
Kokilasaṃdeśa
KokSam, 1, 84.1 bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 14.2 aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ //