Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa

Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 55.0 anupasargāt phullakṣībakṛśollāghāḥ //
Mahābhārata
MBh, 3, 150, 19.1 phullapadmavicitrāṇi puṣpitāni vanāni ca /
MBh, 3, 186, 83.2 phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata //
MBh, 6, 96, 13.2 vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ //
MBh, 6, 98, 34.2 phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani //
MBh, 7, 17, 16.2 bhramarāṇām iva vrātāḥ phulladrumagaṇe vane //
MBh, 7, 106, 19.1 phullatā paṅkajeneva vaktreṇābhyutsmayan balī /
MBh, 7, 128, 19.2 nalinī dviradeneva samantāt phullapaṅkajā //
MBh, 8, 59, 32.2 āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā //
MBh, 10, 11, 7.2 phullapadmapalāśākṣyāstamodhvasta ivāṃśumān //
MBh, 11, 18, 15.1 phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām /
MBh, 13, 11, 15.1 śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu /
Rāmāyaṇa
Rām, Ār, 7, 14.1 phullapaṅkajaṣaṇḍāni prasannasalilāni ca /
Rām, Ār, 59, 23.2 vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ //
Rām, Ki, 27, 9.1 eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ /
Rām, Ki, 31, 13.2 phullasaptacchadaśyāmā pravṛttā tu śaracchivā //
Rām, Ki, 47, 9.1 snigdhapattrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ /
Rām, Su, 12, 24.1 phullapadmotpalavanāścakravākopakūjitāḥ /
Rām, Yu, 91, 29.2 rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau //
Rām, Utt, 21, 20.2 vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau //
Rām, Utt, 31, 20.1 phulladrumakṛtottaṃsāṃ cakravākayugastanīm /
Rām, Utt, 31, 21.2 jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām //
Rām, Utt, 41, 8.1 phullapadmotpalavanāścakravākopaśobhitāḥ /
Saundarānanda
SaundĀ, 10, 35.1 aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 13.1 phullapadmopamamukhaṃ saumyadṛṣṭim akopanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 105.2 sabhāṃ kamalinīm āgāt phullānanasaroruhām //
BKŚS, 9, 101.2 latāgṛham ahaṃ prāptaḥ phullaśyāmālatāvṛtam //
BKŚS, 18, 621.2 sindhurodhaḥ smarāmi sma phullanānālatāgṛham //
BKŚS, 20, 61.1 sa me vāmetaraḥ pāṇiḥ phullatāmarasāruṇaḥ /
BKŚS, 20, 265.2 sthalīr iva nidāghānte phullāviralakandarāḥ //
Daśakumāracarita
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 8, 93.0 prāhasīcca prītiphullalocano 'ntaḥpurapramadājanaḥ //
Kirātārjunīya
Kir, 9, 57.2 phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 206.1 piban madhu yathākāmaṃ bhramaraḥ phullapaṅkaje /
Liṅgapurāṇa
LiPur, 1, 41, 52.2 pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ //
LiPur, 1, 48, 12.2 dīrghikābhirvicitrābhiḥ phullāmbhoruhasaṃkulaiḥ //
LiPur, 1, 64, 86.2 rakṣāmyenaṃ dvijaṃ bālaṃ phullendīvaralocanam //
LiPur, 1, 92, 22.1 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam /
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
LiPur, 1, 92, 31.2 ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam //
Matsyapurāṇa
MPur, 136, 64.1 sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām /
MPur, 154, 124.1 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ /
MPur, 154, 552.2 prāsādaśikharātphullaraktāmbujanibhadyutiḥ //
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 157, 13.0 tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam //
Trikāṇḍaśeṣa
TriKŚ, 2, 41.2 vanaspatir nirluṭaḥ syātphullonnidravikasvarāḥ //
Viṣṇupurāṇa
ViPur, 5, 3, 8.1 phullendīvarapatrābhaṃ caturbāhumudīkṣya tam /
ViPur, 5, 17, 19.2 vatsamadhyagataṃ phullanīlotpaladalacchavim //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 28.1 vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā /
Bhāratamañjarī
BhāMañj, 1, 208.2 phullotpalavanānīva yaddṛśā kakubho babhuḥ //
BhāMañj, 1, 607.1 dṛṣṭvā jalapadīṃ nāma tāṃ phullajalajekṣaṇām /
BhāMañj, 7, 47.2 phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ //
BhāMañj, 13, 225.1 phullollasatsamutsāhaśaktivyāptajagattrayām /
BhāMañj, 13, 1313.2 phullāravindavṛndeṣu śaraccandrakareṣu ca //
BhāMañj, 13, 1599.2 dadṛśurnalinīṃ phullakamalotpalaśālinīm //
Kathāsaritsāgara
KSS, 3, 4, 353.2 tasyās tīre nyaṣīdacca phullapadmānanaśriyaḥ //
KSS, 3, 5, 73.1 evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
Skandapurāṇa
SkPur, 13, 108.1 phullāśokalatāstatra rejire śālasaṃśritāḥ /
Smaradīpikā
Smaradīpikā, 1, 43.1 viśālajaghanā krūrā phullanāsātiśītalā /
Tantrāloka
TĀ, 16, 48.2 agnisaṃpuṭaphullārṇatryaśrakālātmako mahān //
Ānandakanda
ĀK, 1, 19, 40.2 sadasyaḥ phullakamalakumudotpalamaṇḍitāḥ //
ĀK, 1, 19, 143.2 phullakalhārakamalanīlotpalavirājitaiḥ //
ĀK, 1, 23, 236.2 kāsīsasyāpyabhāve tu dātavyā phullatūrikā //
ĀK, 2, 8, 51.1 phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam /
Caurapañcaśikā
CauP, 1, 1.1 adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
Haribhaktivilāsa
HBhVil, 3, 113.1 phullendīvarakāntim induvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkam udārakaustubhadharaṃ pītāmbaraṃ sundaram /
HBhVil, 5, 196.1 visraṃsatkavarīkalāpavigalatphullaprasūnasravanmādhvīlampaṭacañcarīkaghaṭayā saṃsevitānāṃ muhuḥ /
Kokilasaṃdeśa
KokSam, 1, 44.2 uccaiḥ saudhairuḍugaṇagatīrūrdhvamutsārayantīṃ phullārāmāṃ praviśa puralīkṣmābhṛtāṃ rājadhānīm //