Occurrences

Bhāradvājagṛhyasūtra
Pāraskaragṛhyasūtra
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Rasārṇavakalpa

Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.1 kurkuraḥ sukurkuraḥ kurkuro bālabandhanaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.1 yadi kumāra upadravejjālena pracchādyottarīyeṇa vā pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ /
Ṛgveda
ṚV, 3, 55, 6.1 śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ /
ṚV, 5, 12, 4.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ /
ṚV, 5, 44, 9.2 atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī //
Mahābhārata
MBh, 12, 182, 11.1 yasya sarve samārambhā nirāśīrbandhanāstviha /
MBh, 12, 207, 29.1 sudurgam iva panthānam atītya guṇabandhanam /
MBh, 13, 17, 60.2 bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ //
MBh, 13, 17, 98.1 bandhano bandhakartā ca subandhanavimocanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 27.1 mahāsuṣira ityukto viśīrṇadvijabandhanaḥ /
Kūrmapurāṇa
KūPur, 2, 7, 21.2 ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ //
Liṅgapurāṇa
LiPur, 1, 65, 86.1 bandhanastu surendrāṇāṃ yudhi śatruvināśanaḥ /
LiPur, 1, 65, 122.2 bandhano bandhakartā ca subandhanavimocanaḥ //
Matsyapurāṇa
MPur, 133, 33.2 nāgā babhūvurevaite hayānāṃ vālabandhanāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 100.1 tridoṣaśamanaṃ bhedi rasabandhanam agnidam /
Rasaratnasamuccaya
RRS, 2, 135.2 hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //
RRS, 3, 146.1 tridoṣaśamanam bhedi rasabandhanamagrimam /
RRS, 3, 156.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
Rasendracūḍāmaṇi
RCūM, 11, 106.1 tridoṣaśamanaṃ bhedi rasabandhanamagrimam /
RCūM, 11, 112.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
RCūM, 14, 24.2 bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //
Ānandakanda
ĀK, 2, 1, 272.2 rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam //
ĀK, 2, 9, 42.2 sukṣīrā romaśā soktā vārāhī rasabandhanī //
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
ĀK, 2, 9, 74.2 vāravallīti sā sūtabandhanī roganāśinī //
ĀK, 2, 9, 75.2 sā rohiṇīti nirdiṣṭā rasarājasya bandhanī //
ĀK, 2, 9, 77.2 gorocanalatā bhūtamocanī rasabandhanī //
Rasārṇavakalpa
RAK, 1, 152.2 nāmnā vartulaparṇīti śasyate rasabandhanī //