Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 13, 58.4 vitadrur jhallibabhrū ca uddhavo 'tha viḍūrathaḥ /
MBh, 2, 31, 15.1 rāmaścaivāniruddhaśca babhruśca sahasāraṇaḥ /
MBh, 2, 42, 10.1 sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ /
MBh, 3, 183, 24.2 svarṇetā sahajid babhrur iti rājābhidhīyate //
MBh, 5, 28, 13.1 kāśyo babhruḥ śriyam uttamāṃ gato labdhvā kṛṣṇaṃ bhrātaram īśitāram /
MBh, 7, 10, 28.1 ulmuko niśaṭhaścaiva jhallī babhruśca vīryavān /
MBh, 8, 62, 49.1 sa nāgarājaḥ saniyantṛko 'patat parāhato babhrusuteṣubhir bhṛśam /
MBh, 12, 43, 13.1 śikhaṇḍī nahuṣo babhrur divaspṛk tvaṃ punarvasuḥ /
MBh, 12, 82, 17.1 babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃcana /
MBh, 13, 4, 49.2 akṣīṇaśca śakuntaśca babhruḥ kālapathastathā //
MBh, 13, 14, 1.3 babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ //
MBh, 13, 17, 147.1 śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ /
MBh, 13, 112, 94.3 sa jāyate babhrusamo dāruṇo mūṣako naraḥ //
MBh, 13, 135, 26.1 rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ /
MBh, 16, 2, 6.1 iyaṃ strī putrakāmasya babhror amitatejasaḥ /
MBh, 16, 4, 15.2 apibad yuyudhānaśca gado babhrustathaiva ca //
MBh, 16, 4, 45.1 taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ /
MBh, 16, 5, 1.2 tato yayur dārukaḥ keśavaśca babhruśca rāmasya padaṃ patantaḥ /
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 5, 5.2 taṃ vai yāntaṃ saṃnidhau keśavasya tvarantam ekaṃ sahasaiva babhrum /
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /