Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Sarvāṅgasundarā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Indr., 5, 41.1 manovahānāṃ pūrṇatvād doṣair atibalais tribhiḥ /
Ca, Cik., 1, 3, 38.1 piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ /
Ca, Cik., 1, 3, 38.2 cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati //
Mahābhārata
MBh, 1, 1, 139.1 yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya /
MBh, 1, 33, 10.5 elāpattro 'bravīt teṣāṃ mantravidyottamo balaiḥ //
MBh, 1, 89, 32.3 anvakīryanta bharatāḥ sapatnaiśca mahābalaiḥ /
MBh, 1, 165, 21.4 sā tadā hriyamāṇā ca viśvāmitrabalair balāt //
MBh, 1, 165, 26.4 viśvāmitrabalair ghorair bhagavan kim upekṣase //
MBh, 1, 191, 10.1 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ /
MBh, 1, 192, 7.156 ayudhyata balair vīrair indriyārthair iveśvaraḥ /
MBh, 1, 212, 1.419 ojastejodyutibalair ācitasya mahātmanaḥ /
MBh, 1, 213, 82.1 devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ /
MBh, 2, 15, 12.1 saṃyukto hi balaiḥ kaścit pramādānnopayujyate /
MBh, 3, 36, 17.2 yanno nīcair alpabalai rājyam ācchidya bhujyate //
MBh, 3, 103, 8.1 te vadhyamānās tridaśair mahātmabhir mahābalair vegibhir unnadadbhiḥ /
MBh, 3, 145, 11.1 te tvāśugatibhir vīrā rākṣasais tair mahābalaiḥ /
MBh, 4, 12, 28.2 yodhyate sma virāṭena siṃhair mattair mahābalaiḥ //
MBh, 5, 93, 29.1 pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ /
MBh, 5, 155, 25.1 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ /
MBh, 5, 194, 3.1 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ /
MBh, 6, 60, 54.1 te cānye coditā nāgā rākṣasaistair mahābalaiḥ /
MBh, 6, 72, 13.2 asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 6, 86, 25.1 vāryamāṇāḥ śakuninā svaiśca yodhair mahābalaiḥ /
MBh, 6, 104, 12.1 putraistava durādharṣai rakṣitaḥ sumahābalaiḥ /
MBh, 6, 105, 21.1 vadhyamānasya sainyasya sarvair etair mahābalaiḥ /
MBh, 7, 89, 10.2 asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 7, 131, 33.2 saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau //
MBh, 7, 131, 77.2 mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ //
MBh, 8, 5, 13.2 duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ //
MBh, 8, 19, 30.1 nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ /
MBh, 8, 43, 2.1 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ /
MBh, 8, 68, 20.1 śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ /
MBh, 12, 136, 6.1 sarvataḥ prārthyamānena durbalena mahābalaiḥ /
MBh, 12, 202, 10.2 dānavair abhisaṃkīrṇāṃ ghorarūpair mahābalaiḥ /
MBh, 12, 248, 2.2 ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ //
MBh, 13, 6, 40.1 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ /
Rāmāyaṇa
Rām, Bā, 16, 20.1 tair meghavṛndācalatulyakāyair mahābalair vānarayūthapālaiḥ /
Rām, Bā, 45, 2.1 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ /
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Ki, 34, 21.2 adya tair vānaraiḥ sarvair āgantavyaṃ mahābalaiḥ //
Rām, Ki, 38, 10.1 tato nagendrasaṃkāśais tīkṣṇadaṃṣṭrair mahābalaiḥ /
Rām, Ki, 38, 12.1 nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ /
Rām, Ki, 64, 15.1 mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ /
Rām, Su, 2, 53.2 yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām //
Rām, Su, 3, 14.2 rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ //
Rām, Su, 20, 22.1 śūreṇa dhanadabhrātā balaiḥ samuditena ca /
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 39, 17.2 yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃstoraṇam āśritaḥ kapiḥ //
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Yu, 3, 7.2 guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ //
Rām, Yu, 24, 15.2 sahitaiḥ sāgarāntasthair balaistiṣṭhati rakṣitaḥ //
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 69, 18.1 saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ /
Rām, Yu, 73, 12.1 ṛkṣavānaramukhyaiśca mahākāyair mahābalaiḥ /
Rām, Yu, 80, 55.2 kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ //
Rām, Yu, 83, 30.1 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ /
Rām, Yu, 92, 15.1 śūreṇa dhanadabhrātrā balaiḥ samuditena ca /
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 113, 35.2 upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ //
Rām, Utt, 8, 18.2 sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau //
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Rām, Utt, 23, 24.1 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ /
Rām, Utt, 38, 16.2 rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ //
Amarakośa
AKośa, 2, 466.2 sabalaistaiścaturbhadraṃ janyāḥ snigdhāḥ varasya ye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 15.1 samīraṇātapāyāsaiḥ kim utālpabalair narān /
AHS, Utt., 39, 100.2 piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ //
Liṅgapurāṇa
LiPur, 1, 71, 49.1 asurā durmadāḥ pāpā api devairmahābalaiḥ /
LiPur, 1, 97, 33.1 daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena /
Matsyapurāṇa
MPur, 139, 2.2 yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ //
MPur, 154, 538.3 jagadāpūritaṃ sarvairebhirbhīmairmahābalaiḥ //
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 162, 37.1 tairhanyamāno'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 12.2 ātmatulyabalairguptāṃ nāgairbhogavatīm iva //
Bhāratamañjarī
BhāMañj, 1, 1063.1 api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 210, 4.1 ihaloke balairyuktaḥ pare mokṣamavāpnuyāt /