Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Garuḍapurāṇa
Ānandakanda
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 59, 32.2 vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ //
MBh, 1, 83, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ //
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 2, 7, 22.2 vikramaiśca mahātmānaṃ balavṛtraniṣūdanam //
MBh, 3, 51, 15.2 nāradasya vacaḥ śrutvā papraccha balavṛtrahā /
MBh, 3, 51, 21.2 kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana //
MBh, 3, 54, 34.2 reme saha tayā rājā śacyeva balavṛtrahā //
MBh, 3, 55, 2.1 athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā /
MBh, 3, 110, 3.2 anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā //
MBh, 3, 110, 7.2 anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā //
MBh, 3, 165, 9.1 tato mām abravīd rājan prahasya balavṛtrahā /
MBh, 3, 165, 18.3 namuciṃ balavṛtrau ca prahlādanarakāvapi //
MBh, 3, 284, 29.2 yadi māṃ balavṛtraghno bhikṣārtham upayāsyati //
MBh, 5, 10, 32.3 randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā //
MBh, 5, 102, 27.3 na tvenam amṛtaprāśaṃ cakāra balavṛtrahā //
MBh, 5, 103, 8.1 etaccaivāham arhāmi bhūyaśca balavṛtrahan /
MBh, 5, 118, 17.1 tatastaṃ bubudhe devaḥ śakro balaniṣūdanaḥ /
MBh, 6, 43, 42.2 yathā devāsure yuddhe balaśakrau mahābalau //
MBh, 7, 13, 43.2 yathā devāsure yuddhe balaśakrau mahābalau //
MBh, 8, 55, 9.2 drutaṃ yayau karṇajighāṃsayā tathā yathā marutvān balabhedane purā //
MBh, 9, 52, 15.2 jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ //
MBh, 12, 31, 26.2 kumārasyāntaraprekṣī babhūva balavṛtrahā //
MBh, 12, 104, 41.2 pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana //
MBh, 13, 17, 52.1 tejo'pahārī balahā mudito 'rtho jito varaḥ /
MBh, 13, 41, 35.2 nirbhayo balavṛtraghnāccacāra vijane vane //
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 10, 21.3 śośubhyate balavṛtraghna bhūyaḥ pibasva somaṃ sutam udyataṃ mayā //
Rāmāyaṇa
Rām, Yu, 75, 31.1 balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau /
Rām, Utt, 35, 34.2 kim idaṃ tat tvayā dattam anyasya balavṛtrahan //
Daśakumāracarita
DKCar, 2, 3, 6.1 tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām //
Liṅgapurāṇa
LiPur, 1, 16, 13.1 balapramathanāyaiva baline brahmarūpiṇe /
Garuḍapurāṇa
GarPur, 1, 15, 6.1 vedāṅgavettā vedeśo balādhāro balārdanaḥ /
GarPur, 1, 28, 3.1 paścime balaprabalau jayaśca vijayo yajet /
Ānandakanda
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
Haṃsadūta
Haṃsadūta, 1, 34.2 kvacit krauñcārāteḥ kavalayati kekī viṣadharaṃ vilīḍhe śallakyā balaripukarī pallavamitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 80.2 teṣāṃ prabhāvād bhagavān vavarṣa balavṛtrahā //
SkPur (Rkh), Revākhaṇḍa, 150, 10.1 śrutvā tadvacanaṃ teṣāṃ devānāṃ balavṛtrahā /
Uḍḍāmareśvaratantra
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /