Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3161
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
athānyo brahmaṇaḥ kalpo vartate munipuṅgavāḥ / (1.2) Par.?
viśvarūpa iti khyāto nāmataḥ paramādbhutaḥ // (1.3) Par.?
vinivṛtte tu saṃhāre punaḥ sṛṣṭe carācare / (2.1) Par.?
brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ // (2.2) Par.?
prādurbhūtā mahānādā viśvarūpā sarasvatī / (3.1) Par.?
viśvamālyāṃbaradharā viśvayajñopavītinī // (3.2) Par.?
viśvoṣṇīṣā viśvagandhā viśvamātā mahoṣṭhikā / (4.1) Par.?
tathāvidhaṃ sa bhagavānīśānaṃ parameśvaram // (4.2) Par.?
śuddhasphaṭikasaṃkāśaṃ sarvābharaṇabhūṣitam / (5.1) Par.?
atha taṃ manasā dhyātvā yuktātmā vai pitāmahaḥ // (5.2) Par.?
vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum / (6.1) Par.?
omīśāna namaste 'stu mahādeva namo'stu te // (6.2) Par.?
namo'stu sarvavidyānāmīśāna parameśvara / (7.1) Par.?
namo'stu sarvabhūtānāmīśāna vṛṣavāhana // (7.2) Par.?
brahmaṇo'dhipate tubhyaṃ brahmaṇe brahmarūpiṇe / (8.1) Par.?
namo brahmādhipataye śivaṃ me 'stu sadāśiva // (8.2) Par.?
oṅkāramūrte deveśa sadyojāta namonamaḥ / (9.1) Par.?
prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ // (9.2) Par.?
abhave ca bhave tubhyaṃ tathā nātibhave namaḥ / (10.1) Par.?
bhavodbhava bhaveśāna māṃ bhajasva mahādyute // (10.2) Par.?
vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca / (11.1) Par.?
namo rudrāya kālāya kalanāya namo namaḥ // (11.2) Par.?
namo vikaraṇāyaiva kālavarṇāya varṇine / (12.1) Par.?
balāya balināṃ nityaṃ sadā vikaraṇāya te // (12.2) Par.?
balapramathanāyaiva baline brahmarūpiṇe / (13.1) Par.?
sarvabhūteśvareśāya bhūtānāṃ damanāya ca // (13.2) Par.?
manonmanāya devāya namastubhyaṃ mahādyute / (14.1) Par.?
vāmadevāya vāmāya namastubhyaṃ mahātmane // (14.2) Par.?
jyeṣṭhāya caiva śreṣṭhāya rudrāya varadāya ca / (15.1) Par.?
kālahantre namastubhyaṃ namastubhyaṃ mahātmane // (15.2) Par.?
iti stavena deveśaṃ nanāma vṛṣabhadhvajam / (16.1) Par.?
yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati // (16.2) Par.?
śrāvayedvā dvijān śrāddhe sa yāti paramāṃ gatim / (17.1) Par.?
evaṃ dhyānagataṃ tatra praṇamantaṃ pitāmaham // (17.2) Par.?
uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi / (18.1) Par.?
tatastu praṇato bhūtvā vāgviśuddhaṃ maheśvaram // (18.2) Par.?
uvāca bhagavān rudraṃ prītaṃ prītena cetasā / (19.1) Par.?
yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī // (19.2) Par.?
etadveditumicchāmi yatheyaṃ parameśvara / (20.1) Par.?
kaiṣā bhagavatī devī catuṣpādā caturmukhī // (20.2) Par.?
catuḥśṛṅgī caturvaktrā caturdaṃṣṭrā catuḥstanī / (21.1) Par.?
caturhastā caturnetrā viśvarūpā kathaṃ smṛtā // (21.2) Par.?
kiṃnāmagotrā kasyeyaṃ kiṃvīryā cāpi karmataḥ / (22.1) Par.?
tasya tadvacanaṃ śrutvā devadevo vṛṣadhvajaḥ // (22.2) Par.?
prāha devavṛṣaṃ brahmā brahmāṇaṃ cātmasaṃbhavam / (23.1) Par.?
rahasyaṃ sarvamantrāṇāṃ pāvanaṃ puṣṭivardhanam // (23.2) Par.?
śṛṇuṣvaitatparaṃ guhyamādisarge yathā tathā / (24.1) Par.?
evaṃ yo vartate kalpo viśvarūpastvasau mataḥ // (24.2) Par.?
brahmasthānamidaṃ cāpi yatra prāptaṃ tvayā prabho / (25.1) Par.?
tvattaḥ parataraṃ deva viṣṇunā tatpadaṃ śubham // (25.2) Par.?
vaikuṇṭhena viśuddhena mama vāmāṅgajena vā / (26.1) Par.?
tadāprabhṛti kalpaś ca trayastriṃśattamo hyayam // (26.2) Par.?
śataṃ śatasahasrāṇāmatītā ye svayaṃbhuvaḥ / (27.1) Par.?
purastāttava deveśa tacchṛṇuṣva mahāmate // (27.2) Par.?
ānandastu sa vijñeya ānandatve vyavasthitaḥ / (28.1) Par.?
māṇḍavyagotrastapasā mama putratvamāgataḥ // (28.2) Par.?
tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ / (29.1) Par.?
ṛtaṃ satyaṃ dayā brahma ahiṃsā sanmatiḥ kṣamā // (29.2) Par.?
dhyānaṃ dhyeyaṃ damaḥ śāntirvidyāvidyā matirdhṛtiḥ / (30.1) Par.?
kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī // (30.2) Par.?
tuṣṭiḥ puṣṭiḥ kriyā caiva prasādaś ca pratiṣṭhitāḥ / (31.1) Par.?
dvātriṃśatsuguṇā hyeṣā dvātriṃśākṣarasaṃjñayā // (31.2) Par.?
prakṛtirvihitā brahmaṃstvatprasūtirmaheśvarī / (32.1) Par.?
viṣṇorbhagavataścāpi tathānyeṣāmapi prabho // (32.2) Par.?
saiṣā bhagavatī devī matprasūtiḥ pratiṣṭhitā / (33.1) Par.?
caturmukhī jagadyoniḥ prakṛtir gauḥ pratiṣṭhitā // (33.2) Par.?
gaurī māyā ca vidyā ca kṛṣṇā haimavatīti ca / (34.1) Par.?
pradhānaṃ prakṛtiścaiva yāmāhustattvacintakāḥ // (34.2) Par.?
ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ viśvaprajāṃ sṛjamānāṃ sarūpām / (35.1) Par.?
ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā // (35.2) Par.?
evamuktvā mahādevaḥ sasarja parameśvaraḥ / (36.1) Par.?
tataś ca pārśvagā devyāḥ sarvarūpakumārakāḥ // (36.2) Par.?
jaṭī muṇḍī śikhaṇḍī ca ardhamuṇḍaś ca jajñire / (37.1) Par.?
tatastena yathoktena yogena sumahaujasaḥ // (37.2) Par.?
divyavarṣasahasrānte upāsitvā maheśvaram / (38.1) Par.?
dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham // (38.2) Par.?
śiṣṭāś ca niyatātmānaḥ praviṣṭā rudramīśvaram // (39.1) Par.?
Duration=0.14635109901428 secs.