Occurrences

Chāndogyopaniṣad
Sāmavidhānabrāhmaṇa
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Rasārṇava
Āyurvedadīpikā

Chāndogyopaniṣad
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 2.1 anādeśe mantrā balavantas tapo'nvitāḥ pāvanā bhavanti //
Avadānaśataka
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
Carakasaṃhitā
Ca, Vim., 8, 96.3 ta evaṃguṇayogācchleṣmalā balavanto vasumanto vidyāvanta ojasvinaḥ śāntā āyuṣmantaśca bhavanti //
Ca, Vim., 8, 108.1 mṛdvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ /
Ca, Vim., 8, 108.2 te dīrghāyuṣo balavantaḥ śrutavittavijñānāpatyasaṃmānabhājaśca bhavanti //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Cik., 2, 4, 5.1 santi cālpāśrayāḥ strīṣu balavanto bahuprajāḥ /
Mahābhārata
MBh, 1, 138, 27.1 balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ /
MBh, 1, 149, 16.2 balavanto mahākāyā nihatāścāpyanekaśaḥ //
MBh, 1, 157, 16.31 taruṇā darśanīyāśca balavanto durāsadāḥ /
MBh, 1, 192, 7.116 putrā drupadarājasya balavanto jayaiṣiṇaḥ /
MBh, 1, 197, 25.1 balavantaśca dāśārhā bahavaśca viśāṃ pate /
MBh, 3, 185, 8.1 durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ /
MBh, 3, 193, 5.2 sarve vidyāsu niṣṇātā balavanto durāsadāḥ //
MBh, 3, 238, 44.1 śūrāś ca balavantaś ca saṃyugeṣvapalāyinaḥ /
MBh, 4, 15, 18.1 ye te tejasvino dāntā balavanto 'bhimāninaḥ /
MBh, 4, 15, 21.2 marṣayanti yathā klībā balavanto 'mitaujasaḥ //
MBh, 5, 55, 15.2 samā vāyor balavantastarasvino vahanti vīraṃ vṛtraśatruṃ yathendram //
MBh, 5, 95, 9.2 balavanto hi balibhir dṛśyante puruṣarṣabha //
MBh, 5, 95, 10.2 balavanto hi te sarve pāṇḍavā devavikramāḥ //
MBh, 6, 112, 107.2 arjunaṃ prati saṃyattā balavanto mahārathāḥ //
MBh, 7, 10, 29.1 ete vai balavantaśca vṛṣṇivīrāḥ prahāriṇaḥ /
MBh, 7, 21, 19.2 śūrāśca balavantaśca kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 21, 24.1 śūrāśca balavantaśca vikrāntāśca mahārathāḥ /
MBh, 7, 148, 51.2 balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ //
MBh, 7, 150, 13.2 kāmavarṇajavā yuktā balavanto 'vahan hayāḥ //
MBh, 8, 43, 9.2 balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca //
MBh, 10, 1, 45.2 balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ /
MBh, 12, 28, 22.1 vaidyāścāpyāturāḥ santi balavantaḥ sudurbalāḥ /
MBh, 12, 68, 14.1 hareyur balavanto hi durbalānāṃ parigrahān /
MBh, 12, 75, 10.1 te khalvapi kṛtāstrāśca balavantaśca bhūmipāḥ /
MBh, 12, 82, 8.1 anye hi sumahābhāgā balavanto durāsadāḥ /
MBh, 12, 130, 7.2 tejasābhipravardhante balavanto yudhiṣṭhira //
MBh, 12, 136, 188.2 viśvastāstvāśu vadhyante balavanto 'pi durbalaiḥ //
MBh, 12, 162, 25.1 śāstranityā jitakrodhā balavanto raṇapriyāḥ /
MBh, 12, 173, 32.1 pāṇimanto dhanair yuktā balavanto na saṃśayaḥ /
MBh, 12, 251, 12.2 manyante balavantastaṃ durbalaiḥ sampravartitam /
MBh, 12, 275, 8.2 balavanto 'balāścaiva tadvad asmān sabhājaya //
MBh, 12, 289, 13.1 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ /
MBh, 13, 24, 92.1 āḍhyāśca balavantaśca yauvanasthāśca bhārata /
MBh, 14, 22, 23.1 balavanto hyaniyamā niyamā durbalīyasām /
Rāmāyaṇa
Rām, Ay, 94, 25.1 balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ /
Rām, Ār, 28, 17.1 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ /
Rām, Ār, 65, 30.1 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire /
Rām, Ki, 39, 4.1 khyātakarmāpadānāś ca balavanto jitaklamāḥ /
Rām, Ki, 39, 25.2 akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ //
Rām, Ki, 58, 26.1 te bhavanto matiśreṣṭhā balavanto manasvinaḥ /
Rām, Su, 2, 32.1 ugraujaso mahāvīryā balavantaśca rākṣasāḥ /
Rām, Yu, 7, 9.1 akṣayā balavantaśca śūrā labdhavarāḥ punaḥ /
Rām, Yu, 7, 11.1 śūrāśca balavantaśca varuṇasya sutā raṇe /
Rām, Yu, 10, 19.1 śūrāśca balavantaśca kṛtāstrāśca raṇājire /
Rām, Yu, 21, 5.2 vikrāntā balavantaśca rāghaveṇa ca rakṣitāḥ //
Rām, Yu, 28, 17.1 vikrāntā balavantaśca saṃyugeṣvātatāyinaḥ /
Rām, Yu, 44, 4.1 ete 'tra balavanto hi bhīmakāyāśca vānarāḥ /
Rām, Yu, 44, 10.2 babhūvur balavanto hi balavantam upāśritāḥ //
Rām, Yu, 48, 34.2 rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ //
Rām, Yu, 65, 13.2 sarve nānāyudhopetā balavantaḥ samāhitāḥ //
Rām, Utt, 22, 23.1 ete cānye ca bahavo balavanto durāsadāḥ /
Harivaṃśa
HV, 16, 15.3 lubdhakasyātmajās tāta balavanto manasvinaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 66.1 viśiṣṭā balavantaś ca raukmiṇeyārisūdanāḥ /
Matsyapurāṇa
MPur, 122, 101.2 ārogyabalavantaśca ekāntasukhino narāḥ //
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ /
Su, Cik., 37, 81.2 balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ //
Su, Utt., 1, 24.2 vidadhyānnetrajā rogā balavantaḥ syuranyathā //
Rasārṇava
RArṇ, 2, 10.1 balavanto mahāsattvāḥ kṛṣṇaraktavilocanāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 5.0 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //