Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyopaniṣad
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
Gopathabrāhmaṇa
GB, 2, 1, 3, 16.0 te devā abruvann indro vai devānām ojiṣṭho baliṣṭhaḥ //
GB, 2, 6, 6, 35.0 tṛtīyasavane ha yajñas tvariṣṭo baliṣṭhaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
JB, 1, 287, 17.0 sā jagatī prathamodapatad ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā manyamānā //
JB, 2, 297, 2.0 maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 297, 6.0 tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam //
JB, 2, 297, 7.0 ojiṣṭho baliṣṭho bhūyiṣṭho vīryavattamaḥ svānāṃ bhavati jayati svargaṃ lokaṃ ya evaṃ veda //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 11, 4, 3.0 athaite baliṣṭhe ariṣṭe anārte devate //
Pañcaviṃśabrāhmaṇa
PB, 7, 3, 18.0 abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
Taittirīyopaniṣad
TU, 2, 8, 1.4 yuvā syāt sādhuyuvādhyāyakaḥ āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 39.2 tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 26.1 evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ /
BhāgPur, 3, 5, 46.1 tathāpare cātmasamādhiyogabalena jitvā prakṛtiṃ baliṣṭhām /
Rasaratnasamuccaya
RRS, 7, 26.0 sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ //
RRS, 7, 31.1 baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /
Rasendracūḍāmaṇi
RCūM, 3, 28.2 sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ //
RCūM, 3, 29.2 baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 67.1 piṣṭvā tena liptagātro yogaśaktyā baliṣṭhayā /