Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasendracintāmaṇi

Carakasaṃhitā
Ca, Sū., 27, 31.2 sasnehā balibhir bhojyā vividhāḥ śimbijātayaḥ //
Ca, Cik., 1, 3, 38.1 piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ /
Mahābhārata
MBh, 3, 3, 14.1 puṣpopahārair balibhir arcayitvā divākaram /
MBh, 3, 49, 12.2 ahīnapauruṣā rājan balibhir balavattamāḥ //
MBh, 8, 24, 138.3 pūjopahārabalibhir homamantrapuraskṛtaiḥ //
MBh, 8, 31, 42.2 balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate //
MBh, 12, 263, 9.2 balibhir vividhaiścāpi pūjayāmāsa taṃ dvijaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 100.2 piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 16.1 uddhṛtaḥ śokapaṅkāt tvaṃ balibhir dvijakuñjaraiḥ /
Liṅgapurāṇa
LiPur, 2, 6, 80.1 balibhiḥ puṣpadhūpaiśca na tāsāṃ ca gṛhaṃ viśa /
LiPur, 2, 6, 91.2 aṅganābhiḥ sadā pūjyā balibhirvividhairdvijāḥ //
Matsyapurāṇa
MPur, 131, 4.1 tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ /
MPur, 140, 55.2 sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca //
Suśrutasaṃhitā
Su, Ka., 5, 12.1 gandhamālyopahāraiśca balibhiścāpi devatāḥ /
Su, Utt., 32, 9.2 pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ //
Su, Utt., 60, 38.1 na śakyā balibhir jetuṃ yogaistān samupācaret /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 16.2 alaṃkṛtāṃ pūrṇakumbhairbalibhirdhūpadīpakaiḥ //
BhāgPur, 3, 8, 5.2 padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ //
BhāgPur, 4, 9, 57.2 lājākṣataiḥ puṣpaphalais taṇḍulair balibhir yutam //
BhāgPur, 4, 21, 4.1 prajāstaṃ dīpabalibhiḥ sambhṛtāśeṣamaṅgalaiḥ /
BhāgPur, 10, 2, 10.2 dhūpopahārabalibhiḥ sarvakāmavarapradām //
BhāgPur, 10, 5, 10.2 balibhistvaritaṃ jagmuḥ pṛthuśroṇyaścalatkucāḥ //
Rasendracintāmaṇi
RCint, 2, 15.2 rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //