Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Āyurvedadīpikā
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 22, 13.2 guru śītaṃ mṛdu snigdhaṃ bahalaṃ sthūlapicchilam //
Ca, Cik., 2, 4, 50.1 bahalaṃ madhuraṃ snigdham avisraṃ guru picchilam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 17.1 śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu /
AHS, Nidānasthāna, 14, 15.2 bahalaṃ bahalakledaraktaṃ dāharujādhikam //
AHS, Utt., 10, 2.2 kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet //
AHS, Utt., 10, 18.2 śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu //
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 45, 201.2 pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Utt., 3, 6.1 bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ /
Su, Utt., 4, 6.1 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tad adhikamāṃsajārma vidyāt /
Su, Utt., 7, 30.2 śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram //
Su, Utt., 13, 14.2 vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yacca kīrtitam //
Su, Utt., 58, 24.1 viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 17.0 aparadṛṣṭāntamāha bhagavān tatra bahalaṃ upaspṛśya nimittataśceti saptamaṃ bhramaḥ dhāraṇātmakaṃ taduktaṃ dauhṛdetyādi //
Rasahṛdayatantra
RHT, 4, 19.1 bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 50.2, 1.1 praśastaśukraguṇān āha bahalamityādi //
Mugdhāvabodhinī
MuA zu RHT, 4, 20.2, 1.0 abhrasatvavidhānamāha bahalamityādi //
MuA zu RHT, 4, 20.2, 4.0 kiyanmānaṃ satvaṃ patati bahalaṃ bahu anyavidheradhikam //