Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4150
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kuṣṭhaśvitrakṛminidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
kuṣṭha - Entstehung
mithyāhāravihāreṇa viśeṣeṇa virodhinā / (1.3) Par.?
sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ // (1.4) Par.?
pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ / (2.1) Par.?
sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam // (2.2) Par.?
dūṣayanti ślathīkṛtya niścarantas tato bahiḥ / (3.1) Par.?
tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat // (3.2) Par.?
kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tad vapuḥ / (4.1) Par.?
prapadya dhātūn vyāpyāntaḥ sarvān saṃkledya cāvahet // (4.2) Par.?
sasvedakledasaṃkothān kṛmīn sūkṣmān sudāruṇān / (5.1) Par.?
romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt // (5.2) Par.?
bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam / (6.1) Par.?
kuṣṭha - Unterarten
kuṣṭhāni saptadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ // (6.2) Par.?
sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ / (7.1) Par.?
vātena kuṣṭhaṃ kāpālaṃ pittād audumbaraṃ kaphāt // (7.2) Par.?
maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vātapittajam / (8.1) Par.?
carmaikakuṣṭhakiṭibhasidhmālasavipādikāḥ // (8.2) Par.?
vātaśleṣmodbhavāḥ śleṣmapittād dadrūśatāruṣī / (9.1) Par.?
puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā // (9.2) Par.?
sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sakākaṇam / (10.1) Par.?
puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu // (10.2) Par.?
atiślakṣṇakharasparśakhedāsvedavivarṇatāḥ / (11.1) Par.?
dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ // (11.2) Par.?
vraṇānām adhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ / (12.1) Par.?
rūḍhānām api rūkṣatvaṃ nimitte 'lpe 'pi kopanam // (12.2) Par.?
romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam / (13.1) Par.?
kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu // (13.2) Par.?
vistṛtāsamaparyantaṃ hṛṣitair romabhiścitam / (14.1) Par.?
todāḍhyam alpakaṇḍūkaṃ kāpālaṃ śīghrasarpi ca // (14.2) Par.?
pakvodumbaratāmratvagroma gaurasirācitam / (15.1) Par.?
bahalaṃ bahalakledaraktaṃ dāharujādhikam // (15.2) Par.?
āśūtthānāvadaraṇakṛmi vidyād udumbaram / (16.1) Par.?
sthiraṃ styānaṃ guru snigdhaṃ śvetaraktam anāśugam // (16.2) Par.?
anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi / (17.1) Par.?
ślakṣṇapītābhaparyantaṃ maṇḍalaṃ parimaṇḍalam // (17.2) Par.?
sakaṇḍūpiṭikā śyāvā lasīkāḍhyā vicarcikā / (18.1) Par.?
paruṣaṃ tanu raktāntam antaḥśyāvaṃ samunnatam // (18.2) Par.?
satodadāharukkledaṃ karkaśaiḥ piṭikaiścitam / (19.1) Par.?
ṛkṣajihvākṛti proktam ṛkṣajihvaṃ bahukrimi // (19.2) Par.?
hasticarmakharasparśaṃ carmaikākhyaṃ mahāśrayam / (20.1) Par.?
asvedaṃ matsyaśakalasaṃnibhaṃ kiṭibhaṃ punaḥ // (20.2) Par.?
rūkṣaṃ kiṇakharasparśaṃ kaṇḍūmat paruṣāsitam / (21.1) Par.?
sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret // (21.2) Par.?
ślakṣṇasparśaṃ tanu śvetatāmraṃ daugdhikapuṣpavat / (22.1) Par.?
prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam // (22.2) Par.?
raktairalasakaṃ pāṇipādadāryo vipādikāḥ / (23.1) Par.?
tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ // (23.2) Par.?
dīrghapratānā dūrvāvad atasīkusumacchaviḥ / (24.1) Par.?
utsannamaṇḍalā dadrūḥ kaṇḍūmatyanuṣaṅgiṇī // (24.2) Par.?
sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam / (25.1) Par.?
śatāruḥ kledajantvāḍhyaṃ prāyaśaḥ parvajanma ca // (25.2) Par.?
raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam / (26.1) Par.?
sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ // (26.2) Par.?
ghanabhūrilasīkāsṛkprāyam āśu vibhedi ca / (27.1) Par.?
puṇḍarīkaṃ tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ // (27.2) Par.?
visphoṭaṃ piṭikāḥ pāmā kaṇḍūkledarujādhikāḥ / (28.1) Par.?
sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare // (28.2) Par.?
sasphoṭam asparśasahaṃ kaṇḍūṣātodadāhavat / (29.1) Par.?
raktaṃ dalaccarmadalaṃ kākaṇaṃ tīvradāharuk // (29.2) Par.?
pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantīphalopamam / (30.1) Par.?
kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet // (30.2) Par.?
doṣabhedīyavihitairādiśelliṅgakarmabhiḥ / (31.1) Par.?
kuṣṭheṣu doṣolbaṇatāṃ sarvadoṣolbaṇaṃ tyajet // (31.2) Par.?
riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam / (32.1) Par.?
yāpyaṃ medogataṃ kṛcchraṃ pittadvandvāsramāṃsagam // (32.2) Par.?
akṛcchraṃ kaphavātāḍhyaṃ tvakstham ekamalaṃ ca yat / (33.1) Par.?
tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ // (33.2) Par.?
svedasvāpaśvayathavaḥ śoṇite piśite punaḥ / (34.1) Par.?
pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṃdhiṣu cādhikam // (34.2) Par.?
kauṇyaṃ gatikṣayo 'ṅgānāṃ dalanaṃ syācca medasi / (35.1) Par.?
nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ // (35.2) Par.?
kṣate ca kṛmayaḥ śukre svadārāpatyabādhanam / (36.1) Par.?
yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu // (36.2) Par.?
kuṣṭhaikasaṃbhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat / (37.1) Par.?
nirdiṣṭam aparisrāvi tridhātūdbhavasaṃśrayam // (37.2) Par.?
vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat / (38.1) Par.?
sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru // (38.2) Par.?
sakaṇḍu ca kramād raktamāṃsamedaḥsu cādiśet / (39.1) Par.?
varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram // (39.2) Par.?
aśuklaromābahalam asaṃsṛṣṭaṃ mitho navam / (40.1) Par.?
anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyam ato 'nyathā // (40.2) Par.?
guhyapāṇitalauṣṭheṣu jātam apyacirantanam / (41.1) Par.?
sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ // (41.2) Par.?
sarve saṃcāriṇo netratvagvikārā viśeṣataḥ / (42.1) Par.?
kṛmayaḥ
kṛmayas tu dvidhā proktā bāhyābhyantarabhedataḥ // (42.2) Par.?
bahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ / (43.1) Par.?
nāmato viṃśatividhā bāhyās tatrāmṛjodbhavāḥ // (43.2) Par.?
tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ / (44.1) Par.?
bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ // (44.2) Par.?
dvidhā te koṭhapiṭikākaṇḍūgaṇḍān prakurvate / (45.1) Par.?
kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam // (45.2) Par.?
madhurānnaguḍakṣīradadhisaktunavaudanaiḥ / (46.1) Par.?
śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ // (46.2) Par.?
kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ / (47.1) Par.?
pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ // (47.2) Par.?
rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ / (48.1) Par.?
śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te // (48.2) Par.?
antrādā udarāveṣṭā hṛdayādā mahākuhāḥ / (49.1) Par.?
kuravo darbhakusumāḥ sugandhās te ca kurvate // (49.2) Par.?
hṛllāsam āsyasravaṇam avipākam arocakam / (50.1) Par.?
mūrchāchardijvarānāhakārśyakṣavathupīnasān // (50.2) Par.?
raktavāhisirotthānā raktajā jantavo 'ṇavaḥ / (51.1) Par.?
apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ // (51.2) Par.?
keśādā romavidhvaṃsā romadvīpā udumbarāḥ / (52.1) Par.?
ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ // (52.2) Par.?
pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ / (53.1) Par.?
vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ // (53.2) Par.?
tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ / (54.1) Par.?
pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ // (54.2) Par.?
te pañca nāmnā kṛmayaḥ kakerukamakerukāḥ / (55.1) Par.?
sausurādāḥ sulūnākhyā lelihā janayanti ca // (55.2) Par.?
viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ / (56.1) Par.?
romaharṣāgnisadanagudakaṇḍūr vinirgamāt // (56.2) Par.?
Duration=0.24618601799011 secs.