Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 5, 2.3 bahavo vai te bhaviṣyanti /
ChU, 1, 5, 4.2 prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti //
ChU, 4, 1, 1.1 jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa /
ChU, 4, 1, 1.1 jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa /
ChU, 4, 4, 2.3 bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 4, 4, 4.5 sā mā pratyabravīd bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 5, 13, 1.5 tasmāt tava bahu viśvarūpaṃ kule dṛśyate //
ChU, 6, 2, 3.2 bahu syāṃ prajāyeyeti /
ChU, 6, 2, 3.5 bahu syāṃ prajāyeyeti /
ChU, 6, 7, 3.2 tena tato 'pi na bahu dahet /
ChU, 6, 7, 5.2 yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet //
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 13, 1.2 tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran /