Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣoḍaśakalaḥ somya puruṣaḥ / (1.1) Par.?
pañcadaśāhāni māśīḥ / (1.2) Par.?
kāmam apaḥ piba / (1.3) Par.?
āpomayaḥ prāṇo na pibato vicchetsyata iti // (1.4) Par.?
sa ha pañcadaśāhāni nāśa / (2.1) Par.?
atha hainam upasasāda kiṃ bravīmi bho iti / (2.2) Par.?
ṛcaḥ somya yajūṃṣi sāmānīti / (2.3) Par.?
sa hovāca na vai mā pratibhānti bho iti // (2.4) Par.?
taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt / (3.1) Par.?
tena tato 'pi na bahu dahet / (3.2) Par.?
evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭā syāt / (3.3) Par.?
tayaitarhi vedān nānubhavasi / (3.4) Par.?
aśāna / (3.5) Par.?
atha me vijñāsyasīti // (3.6) Par.?
sa hāśa / (4.1) Par.?
atha hainam upasasāda / (4.2) Par.?
taṃ ha yat kiṃca papraccha sarvaṃ ha pratipede // (4.3) Par.?
taṃ hovāca / (5.1) Par.?
yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet // (5.2) Par.?
evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalātiśiṣṭābhūt / (6.1) Par.?
sānnenopasamāhitā prājvālī / (6.2) Par.?
tayaitarhi vedān anubhavasi / (6.3) Par.?
annamayaṃ hi somya manaḥ / (6.4) Par.?
āpomayaḥ prāṇaḥ / (6.5) Par.?
tejomayī vāg iti / (6.6) Par.?
taddhāsya vijajñāv iti vijajñāv iti // (6.7) Par.?
Duration=0.048851013183594 secs.