Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 32, 35.1 bahurūpāya tīrthāya triguṇāyāguṇāya ca /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 46, 35.2 agnibhītir bahukanyādhanasaṃmānakopadam //
GarPur, 1, 47, 42.1 devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ /
GarPur, 1, 48, 3.1 pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
GarPur, 1, 48, 16.2 bahurūpā tathā madhye indravidyeti pūrvake //
GarPur, 1, 48, 60.2 vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet //
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 64, 5.1 rekhābhirbahubhiḥ kleśaṃ svalpābhir dhanahīnatā /
GarPur, 1, 65, 15.1 udvṛṃtābhyāṃ ca bahvāyū rūkṣairmaṇibhirīśvaraḥ /
GarPur, 1, 65, 19.2 puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ //
GarPur, 1, 65, 25.1 matsyodarā bahudhanā nābhibhiḥ sukhinaḥ smṛtāḥ /
GarPur, 1, 65, 53.2 niḥsvāśca bahurekhāḥ syur nirdravyāścibukaiḥ kṛśaiḥ //
GarPur, 1, 65, 80.2 pañcabhiḥ saptabhiḥ ṣaḍbhiḥ pañcāśadbahubhistathā //
GarPur, 1, 65, 84.1 abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
GarPur, 1, 65, 84.2 bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā //
GarPur, 1, 65, 111.1 svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam /
GarPur, 1, 67, 7.1 dehamadhye sthitā nāḍyo bahurūpāḥ suvistarāḥ /
GarPur, 1, 75, 5.1 evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhālaṅkṛtaye narā ye /
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
GarPur, 1, 76, 6.1 pitṛtarpaṇe pitṝṇāṃ tṛptirbahuvārṣikī bhavati /
GarPur, 1, 76, 8.2 dūre bhūtānāṃ bahu kiṃcinnikaṭaprasūtānām //
GarPur, 1, 77, 3.2 maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti //
GarPur, 1, 84, 33.2 eṣṭavyā bahavaḥ puttrā yadyeko 'pi gayāṃ vrajet //
GarPur, 1, 89, 68.1 tasyāpi bahavaḥ putrā mahābalaparākramāḥ /
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 113, 34.2 kūpasthamiva pānīyaṃ bhavatyeva bahūdakam //
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
GarPur, 1, 114, 35.1 kucelina dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākyabhāṣiṇam /
GarPur, 1, 114, 53.1 pūrvaṃ paścāccarantyārye sadaiva bahusampadaḥ /
GarPur, 1, 114, 66.1 bahūnāmalpasārāṇāṃ samavāyo hi dāruṇaḥ /
GarPur, 1, 115, 9.1 lālane bahavo doṣāstāḍane bahavo guṇāḥ /
GarPur, 1, 115, 9.1 lālane bahavo doṣāstāḍane bahavo guṇāḥ /
GarPur, 1, 115, 31.1 ahitahitavicāraśūnyabuddheḥ śrutisamaye bahubhirvitarkitasya /
GarPur, 1, 115, 62.1 anāyake na vastavyaṃ na caiva bahunāyake /
GarPur, 1, 125, 3.3 bahuvākyavirodhena sandeho jāyate yadā //
GarPur, 1, 139, 62.2 śreṣṭhā jāmbavatī cāṣṭau jajñire tāḥ sutānbahūn //
GarPur, 1, 142, 24.2 bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ //
GarPur, 1, 145, 27.1 uktvā dharmānbahuvidhāṃstarpayitvā pitṝnbahūn /
GarPur, 1, 147, 7.2 svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā /
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 148, 9.2 bahvauṣadhāni pittasya vireko hi varauṣadham //
GarPur, 1, 149, 11.2 pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kupitaṃ bahu //
GarPur, 1, 149, 17.2 akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
GarPur, 1, 152, 1.3 anekarogānugato bahurogapurogamaḥ //
GarPur, 1, 155, 7.1 eko 'yaṃ bahumārgāyāḥ durgarter darśakaḥ param /
GarPur, 1, 156, 29.1 gudāṅkurā bahvanilāḥ śuṣkāś cimacimānvitāḥ /
GarPur, 1, 159, 20.2 acchaṃ bahusitaṃ śītaṃ nirgandhamudakopamam //
GarPur, 1, 159, 33.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
GarPur, 1, 164, 19.1 ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi /
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 165, 3.1 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ /
GarPur, 1, 167, 27.2 mūtraśukrapradoṣārśogudabhraṃśādikānbahūn //
GarPur, 1, 167, 30.1 vāyorāvaraṇaṃ vāto bahubhedaṃ pracakṣate /
GarPur, 1, 168, 26.1 bahūdakanago 'nūpaḥ kaphamārutakopavān /
GarPur, 1, 168, 33.2 bahuvākyarataḥ svapne vātaprakṛtiko naraḥ //
GarPur, 1, 169, 5.2 māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ //